Pages

Monday, February 20, 2006

नलोपाख्यानम् ३.५०.१

बृहदश्व उवाच--

आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥३.५०.१॥

अन्वयः॥ बली इष्टैः गुणैः उपपन्नः रूपवान् अश्वकोविदः वीरसेनसुतः नलः नाम राजा आसीत्॥

तिप्पणी॥ वीरसेनस्य सुतः वीरसेनसुतः। रूपम् अस्य अस्ति इति रूपवान्। अश्वेषु कोविदः अश्वकोविदः। बलम् अस्ति अस्य इति बली।

वीरसेनस्य सुतः नलः। सः नलः महाराजः। कीदृशः? बलवान्, अश्वपण्डितः, सुरूपः च। सर्वैः अभीष्टैः सद्गुणैः युक्तः इति भावः।

No comments:

Post a Comment