Pages

Tuesday, November 16, 2010

स्वर्णदशा

कदाचित् अस्मदितिहासं स्मरन्तः वयं गुणं गुणयामः, दोषान् उपप्रेक्षामहे च। वस्तुतया विस्मरणशक्तिः करुणामयेश्वरस्य कश्चन वरः। बहुत्र आदर्शपुरुषान् उन्नीय, पूजाभावना उत्पाद्येत, यस्मात् आवयोः अन्तरं कल्प्यते। ततः अस्माभिः न कश्चन प्रयासः करणीयः ननु? किन्तु तथ्यम् अन्यथा विद्यते। सर्वेणापि सर्वस्यामपि अवस्थायां प्रयाशः करणीयः, यस्मात् स्वोद्धारः शक्यः। उपनिषदि ईदृशः कथाः भूरि श्रूयन्ते। श्वेतकेतुः विख्याता वैदिकव्यक्तिः ननु? तत्र पूर्वावस्था वर्ण्यते --

भर्त्सयन् बालकान् अन्यान् बहुशोऽपि च ताडयन् ।
स्त्रियो विप्रांश्च पश्वादीन् संप्रयाति द्रुतं तथा ।
बाल एव जनं सर्वं दुःखयन्नत्यशिक्षितः ॥

इतिहासोल्लेखः एकः एव -- कृते प्रयत्ने किं न लभेत -- इति॥

1 comment:

Phillip said...

साधु। सत्यमिदं ब्रवीषि। अहं विशेषतो जानामि यथा स्वान्गुणान्दोषांश्च परीक्ष्य सर्व एवाऽऽत्मानं महता प्रमाणेनोद्धर्तुं शक्नोति। स्वभावः खल्वस्ति स्वोद्धारस्तु कस्यां चिदवस्थायां कर्तुं शक्यते॥

Post a Comment