Monday, April 30, 2007

एकस्मिन् दिने बधिरः

अस्माकं परितः बहुविधजनाः । ये जनाः अस्माकं जीवन-मण्डले दृष्यन्ते, तेषां परिचयः भवेत् । प्रतिदिनं वयं दैनन्दिक-कार्यं कुर्वन्तः , बहुविधजनाः नयन-गोचरे सन्तः, हृदय-गोचरे असन्तः अपरिचिताः सन्ति । एकः निवेदकः (यः वार्तापत्रिकया वार्तां निवेदयति) बधिर-जीवनं अनुभवितुं , स्व-कर्णयोः पिधानं कृत्वा, बधिरैः सह एकस्मिन् दिने व्यवहृतवान् । प्रवृत्तस्य घटनस्य वार्ता-निवेदनं अत्र पठितुं शक्यते । अपरस्य पदचिह्नं दृष्ट्वाऽपि तस्य जीवन-स्थितिं न अवगन्तुं शक्नुमः । विना परिचयं , इतोऽपि क्लेशः । ये जनाः नयन-गोचरे व्यवह्रियन्ते , हृदय-गोचराह्वानं कुर्वाम ।

Thursday, April 26, 2007

पुराणत्वम्

पाश्चात्याः पुराणत्वं न जानन्ति एव । विख्यातायां वार्तापत्रिकायां प्रकाशितम् -- पुरातन-पुस्तके पुरातन-गुप्तं दृष्टम् इति । त्रयोदश-शतकस्य पुस्तकम् । तस्मिन् किमपि नूतनं दृष्टम् । तत् कथं वा पुरातनम् ? ऐरिस्टोतल् नाम जनः विश्वस्य प्रधान-तार्किकः इति केनापि गवेषकेन उक्तम् । एते जनाः किं वा जानीयुः ? यद् पाश्चात्यैः उक्तम्, तत् विहाय किमपि कदापि न कृतम् ? ये पाश्चात्य-अध्यापकाः इतिहासं, भारतविषयान् वा पाठयन्ति, ते पाश्चात्यानां विकल्पम् अनुसृत्य, तदेव पौनःपुन्येन प्रवचन्ति, उद्घोषयन्ति । यतः भारतीयैः स्वल्प-मात्रं सत्यं प्रदर्शितम्, निद्रित-गवेषकाः जागरिताः, ते किञ्चित् उररी-कुर्वन्ति इव नृत्यन्ति । न तु हृदयात् । अस्माभिः कार्यं करणीयम् ।

चितचिन्तयोः

चिन्तायास्तु चितायास्तु बिन्दुमात्रं विशेषतः ।
चिता दहति निर्जीवम् , चिन्ता दहति जीवितम् ॥

चिन्ता च, चिता च, तयोः कः भेदः ? शब्दरूप-भेदः तु बिन्दुः नकारः एव । किन्तु तयोः अन्तरे महान् अर्थ-भेदः । चितायाः उपयोगः कः ? सा निर्जीवं दहति । यः चितायाः उपयोगः करोति, सः जीवितः एव ॥ चिन्तायाः उपयोगः कः ? यः सचिन्ता सदा भवति, तस्य जिवनं कथं भवति ? वृथा एव । चिन्ता जीवितं दहति ।

Wednesday, April 25, 2007

कार्यव्यस्तः

सङ्गणक-तन्त्रज्ञानां सामान्य-वचनम् । कदाऽपि कार्यं स्वल्पं भवति । किन्तु प्रायेन सर्वदा अधिकं भवेत् । एतस्मिन् मासे मम कार्यभारः द्विगुणितः । तर्हि कार्यं विना अन्यत् कर्तुं समयः अलभ्यः । कार्यालये स्थित्वा विराम-काले इतिवृत्तपुटलेखान् इत्यादीन् करोमि । अद्य, ब्रह्ममुहूर्ते कार्यालयम् आगत्य महान् शब्दः । ममैव भवने, पार्श्वस्थितस्य प्रकोष्ठस्य परिवर्तन-निर्माणं प्रचलति । सतत-मुद्गर-शब्दः !

Tuesday, April 24, 2007

परस्पराश्चर्यम्

परह्यः गर्भिन्याः मित्रस्य अवसरे भोजनार्थं मित्रैः सह सपत्नीकः मित्रगृहं गतः । किन्तु तया मित्रेण भोजन-कारणम् अज्ञातम् । एवं सति, उद्घोषण-समये, भ्रमिता गर्भवती मम पत्नीं "अभिनन्दनानि" इति घोषितवती । सा गर्भवती अन्याः अगर्भवतीः एवं किमर्थं वदति इति प्रश्नः । तदा अपरेण सर्वं निवेदितम् । नूतन-दम्पती आवां, शिशु-प्रतीक्षकौ तौ, अस्माकं मित्रैः एकं भोजनं रचितम् । मित्रानि तौ उक्तवन्तः -- नूतनदम्पत्यवसरे मेलनम् इति । तानि एव मित्राणि आवाम् उक्तवन्तः -- गर्भवत्यवसरे मेलनम् इति । सर्वैः मित्रैः ध्वान्त-मग्नाः वयम् !

Monday, April 23, 2007

व्यायामः

प्रतिदिनं छात्राणां पाठशाला-गमनागमनम् । बहुनां छात्राणां बस-यानेन भवति । पादद्वय-द्वारा भवति चेत्, तेषां व्यायामं भवेत् इति विचिन्त्य, कुत्रचित् रचना कृता । बहवः बालकाः दूरदर्शन-युक्ताः , तर्हि एवम् उपायाः अत्यावश्यकाः । कार्यकर्तारः बालकैः सह गच्छन्ति . . . बास-यानम् इव । प्रतिचालकं निश्चित-मार्गेन "यानं" चालयति । स्थानके "यानं" स्थगयति । अग्रे गच्छति च । किन्तु यानं केवलं छात्राणां पङ्क्तिः । चलन-यानम् इति तस्य नाम !

Sunday, April 22, 2007

मित-प्रकोष्ठ-कीर्तिः

बहुत्र, जनाः लघु-प्रकोष्ठे वसन्ति । प्रायः शौचालयं विना अन्यः चतुरङ्ग-प्रकोष्ठः न स्यात् । स्थलं लघु भवेत् , किन्तु तस्मिन् सम्यक् जीवनं भवेत् । प्रकोष्ठवासिनाम् इच्छानुसृत्य प्रकोष्ठवेष-परिवर्तनं जनाः कुर्युः । केनापि एतादृशानां लघु-प्रकोष्ठ-वेष-स्पर्धा आयोजिता । स्थलं तु परिमितं, स्वल्पम् । तथाऽपि स्पर्धायां केऽपि द्वे प्रकोष्ठे समाने न दृष्येते । स्थलम् अधिकं स्यात् , किन्तु उपयोगं विना किं प्रयोजनम् ?

एवं संस्कृत-क्षेत्रे, सम्भाषन-द्वारा बहवः उत्सुकाः नूतन-छात्राः । तेषां भाषाज्ञानं मितं, किन्तु कल्पनशक्तिः अमिता । तैः किं न कर्तुं शक्यते ? संस्कृतं पठन् , भाषा-शक्तिः वर्धमाना, संस्कृतस्य सम्पूर्णं बहिर्मुख-वेषपरिवर्तनं कारयितुं शक्नुवन्ति । रचयामः नव-इतिहासम्।

Saturday, April 21, 2007

प्रयोगाः

पत्न्या सह मुख्य-प्रयोगयोः चर्चा । एकः कर्तरि, अपरः कर्मणि इति तया ज्ञातम् । किन्तु , भ्रमः अपि आसीत् । किञ्चित् पठनानन्तरं सा मां निवेदितवती -- स्मारकः अस्ति -- इति । प्रच्छने, सा घोषितवती -- कर्तरि-प्रयोगः कर्तरी इव . कर्तरी पीडयति, छिद्रं करोति च खलु ? तर्हि कर्तरि-प्रयोगः कठिनः ।

आश्चर्यचकितः अहं तदा उक्तवान् -- किन्तु "सः गच्छति" कर्तरि प्रयोगः एव भवत्या सम्यक् ज्ञातः . तदापि सः प्रयोगः कठिनः ? तदा सा पुनः निवेदितवती -- मम दोषः . कर्तरि-प्रयोगः कर्तरी इव . कर्तरी सर्वं कर्तयति, खण्डनं करोति . एवं प्रति-भागं पठितुं सरलं भवति . तर्हि कर्तरि-प्रयोगः सरलतरः -- इति । हसन् अहम् -- उपमानम् उपमेयम् . . . कस्य अनुसरणम् ? -- इति ।

Friday, April 20, 2007

भल्लूक-युवन्

जर्मनी-देशे बर्लिन्-नगर-मृगशाला । दिसेम्बर-पञ्चम-दिनाङ्के तत्र भल्लूक-युवन् जातः । जन्तुशालायां यदा शिशवः जायन्ते, महान् सम्मर्दः भवति । एषः न अपवादः । शिशवः सर्वे सुन्दराः, किन्तु यदि तस्य सुरूपं, तर्हि इतोऽपि सम्मर्दः । यतः एतस्य भल्लूकस्य अमल-श्वेत-त्वक्, अपि च तस्य खेल-स्वभावः, तस्य विख्यातिः प्रसृता । मार्च-मासे, प्रथम-वारं सर्वैः सः पञ्जरे दृष्टः । अद्य कुत्राऽपि सः अपरिचितः न स्यात् । जर्मनी-देशे, एकस्मिन् दैनन्दिक-वार्ता-पत्रिकायां, प्रतिदिनं तस्य वार्ता मुख्य-पुटे प्रकाशिता भवति ! तस्य इतिवृत्त-अन्तर्जाल-पुटम् अपि वर्तते ! अधुना जननपूर्वं स्वान्तर्जालपुटम् !

Thursday, April 19, 2007

101 वर्षाः

१०१ वर्षेभ्यः पूर्वं बर्कली-महाविश्वविद्यालये संस्कृत-पाठनम् आरब्धम् । तत्कारणत् , अष्टाविंशितितमे दिनाङ्के उत्सवः भविष्यति । तत्रत्याः अध्यापकाः, पूर्व-छात्राः च एतस्मिन् अवसरे प्रवचिष्यन्ति । यद्यपि संस्कृतं पुरा, आधुनिक-क्षेत्रे एकशतवर्षाणां पाठनं महान् विषयः । तदन्तरे विश्वमानचित्रं कथं परिवर्तितम् ! शतवर्षाणां पठन-पाठने पुनः भवताम् ।

किन्तु , एकं परिवर्तनं भवेत् ! विश्वपश्चिमे पूर्वशतकात् पठनम् आङ्ग्लानुवाद-रीत्या प्रचलति । किन्तु सरलतम-मार्गः श्रवण-भाषणयोः मार्गः -- संस्कृतेन संस्कृतम् । गतशतके विश्वमानचित्रस्य परिवर्तनानि कति ? एवं सति, संस्कृतक्षेत्रे एतत् सरल-परिवर्तनं कारयितुं शक्नुमः इति मन्ये ।

Wednesday, April 18, 2007

युवकानाम् आवास-शिबिरम्

अमेरिका-देशे वसद्भः भारतीयेभ्यः युवकेभ्यः आवासशिबिरम् आयोजितम् । एतत् दिनचतुष्टात्मकं शिबिरं जून-मासे भविष्यति । तस्य लक्ष्यं--संस्कृत-सम्भाषणम्--महान् विषयः अस्ति । स्थलम् अपि रमणीयम् इति श्रुतम् -- चित्राणि दृष्ट्वा अपि एवम् अनुभूयते । उत्सुककरं शिबिरं भवति इति जाने, यतः शिक्षकाः सर्वे स्वयं युवकाः !

गतवर्षे, अहं प्रौढाणाम् आवासशिबिरं गतवान् । मम भाषावर्ग-शिक्षिका तु गुणवती । किन्तु , शिबिरं गत्वा ज्ञातं यत् संस्कृत-क्षेत्रे प्रायेण सर्वे गुणवन्तः । स्वकार्यम् अपालयन्तः परोपकारं कुर्वन्ति । ततः मह्यं महती प्रेरणा । अहम् एतत् शिबिरं गन्तुम् इच्छामि एव, किन्तु शिबिरम् अष्टादश-वर्शेभ्यः कनिष्ठेभ्यः आयोजितम् अस्ति । सर्वे स्वपुत्रान् अवश्यम् एतत् शिबिरं प्रेषयन्तु । मित्राणां पुत्रान् प्रेषणाय मित्राणी प्रेरयन्तु ।

Tuesday, April 17, 2007

वर्गाभ्यासः

सर्वत्र संस्कृतप्रियाः । कुत्राऽपि भवन्तु , पत्रालयद्वारा संस्कृतं पठितुं शक्यते । किन्तु पृथक् पठनस्य अपेक्षया गण-पठनम् उचितम् । किमर्थम् ?
  1. कालक्रमेण पठनं -- काल-त्जयनम् अपि प्रायः न भवेत्
  2. न केवलं पठनं, किन्तु श्रवणं, सम्भाषणं च
  3. न केवलं स्वदृष्टिः । सर्वेषां दृष्टयः काः इति ज्ञातुं शक्यते
  4. यत्र एकस्य काठिन्यम्, अपरस्य साहाय्यम्
  5. सर्वेषां प्रश्नानां चर्चा

कदाऽपि सर्वं ज्ञातम् इव दृष्यते । किन्तु , अपरस्य संशय-पृच्छने, उत्तरं जिह्वाग्रे न भवति (अथवा जिह्वाग्रे एव तिष्ठति) . . . स्व-अवगमन-स्थितिः परोक्षा भवति ।

Monday, April 16, 2007

अग्नि-गोला

आङ्ग्लक्षेत्रे अमेरिका-देशे, एकं प्रसिद्धं गीतं नाम्ना--भवती मम रश्मिमती । बहुत्र दृश्यते । अद्य, मनसि तत् गीतं उत्पन्नम् । प्रतिरात्रिं, पत्नी छदेन कदापि वातायनम् उद्घाटयति । तस्याः स्व-तापस् , तर्हि शैत्यवायुः रञ्जनीयः । किन्तु मया शैत्यम् अनुभूयते । तर्हि, अद्य कम्पन् "भवती अग्नि-गोला" मया गीतम् । किन्तु, आङ्ग्लभाषा-गितस्य शब्दाः सम्यक् न ज्ञाताः । तर्हि, संस्कृतेन गीतम् --

अग्नि-गोले , मम प्राण-प्रिये ।
मम प्राण-दाता सदा दीप्यते ।
ज्वलनं प्रति आगच्छन् अस्मि ।
तथैव सदा भवतु ॥

Friday, April 13, 2007

अर्जनशक्तिः

सहोद्योगिन्या सह वार्तालापम् । यद्यपि सा तन्त्रज्ञा, अद्यैव मया ज्ञातं यत् तस्याः रुचिः कलायाम् अस्ति । सा बहु सन्दराणि लेपन-चित्राणि रचयति । भावचित्राणि भूतलचित्राणी च, अथवा मनोत्सर्जं कृत्वा अनाकार-चित्राणी रचयति । तया उक्तम् -- कार्यालये इच्छा एव नास्ति । किन्तु , कलायां प्रथम-श्रेण्यां नास्मि । अपि च, तेन अर्जनं न भवति । तर्हि, कार्यालयम् आगत्य परिश्रमयन्ती कार्यं करोमि । किन्तु गृहं गत्वा, सकूर्चा मम खेलना ।

एवं सति, एकवारं तया कलया धनार्जनं कर्तुं प्रयत्नं भवेत् इति मया उक्तम् । तदा तया प्रत्युक्तम् -- न भोः . . . मम कार्यम् एकत्र भवतु , मम क्रीडा अपरत्र भवतु . . . नो चेत्, मम क्रीडा श्रमकार्यं भवेत् !

Thursday, April 12, 2007

उत्पन्नपश्चात्

उत्पन्नपश्चात् तापस्य बुद्धिः भवति यादृशी ।
तादृशी यदि पूर्वं स्यात् कस्य न स्यान्महोदयः ॥

यादृशी बुद्धिः तापस्य उत्पन्न-पश्चात् भवति , यदि तादृशी पूर्वं स्यात् , महोदयः कस्य न स्यात् ?

यादृशी - यथा । बुद्धिः । तापस्य - दुःखस्य । उत्पन्नपश्चात् - सृष्टिपश्चात् । भवति । यदि । तादृशी - तथा । पूर्वम् - दुखस्य पूर्वम् । स्यात् - अभवत् । महोदयः - मुक्तिः, ऐश्वर्यम् । कस्य । न । स्यात् - भवति ।

सर्वेषां क्लेशः कदाऽपि भवति । तदनन्तरं चिन्ता-मग्नः भवामः । यया क्रियया क्लेशः जातः, सा क्रिया पुनः अकरणीया इति सङ्कल्पं कुर्मः । किन्तु , क्रियायाः पूर्वं एव तथा चिन्तयामः चेत् , कोपि क्लेशः न भवति । एवं मुक्तिः ऐश्वर्यं च सदा अस्माकं भवति खलु ?

सायं भोजनम्

कार्यालये केचन सहोद्योगिनः चीन-देशे वसन्ति । प्रतिवर्षं प्रतिसहोयोगिनं अमेरिका-देशे सप्ताहद्वये कार्यं कुर्यात् इति अलिखित-नियमः । अतः गतसप्ताहात् केचन सहोद्योगिनः अत्र वसन्तः कार्यं कुर्वन्तः सन्ति । कार्यालय-स्वामिना उक्तम् -- सर्वे गुरुवासरे भोजनार्थं कमपि भोजनालयं गमिष्यामः इति ।

क्रमशः प्रतिगुरुवासरं भोजनार्थं मम मित्रगणः । मिलित्वा गच्छामः यत्र शाक-भोजनम् (अमांस-भोजनम्) लभ्यते । स्वामिनः गुरुवासरस्य भोजन-विषयकं पत्रं दृष्ट्वा मया चिन्तितं यत् मित्रेण प्रेषितम् इति । तर्हि मित्रगणे तस्य भोजनालस्य चर्चा । तस्मिन् भोजनालये मित्राणाम् अपि रुचिः । तर्हि, अद्य सायं सहोद्योगिनः मित्राणि अपि तस्मिन् एव भोजनालय-प्रकोष्ठे स्युः । अपि च सः प्रकोष्ठः लघु । किं हास्यं स्यात् . . .

Wednesday, April 11, 2007

एकः तन्तुः

पूर्वं विद्युत्-तन्तु-द्वारा एव विद्युत्यन्त्रस्य उपयोगः, दूरदर्शन-तन्तु-द्वारा एव दूरदर्शनस्य उपयोगः, दूरवाणी-तन्तु द्वारा एव दूरवाण्याः उपयोगः । किन्तु , काल-परिवर्तनम् । अद्यत्वे एकेन एव तन्तुना दूरदर्शनस्य दूरवाण्याः अन्तर्जालस्य च उपयोगः भवति । बहुषु प्रेदेशेषु दूरवाणी-तन्तवः सर्वकारैः प्रसारिताः । नगरिकाः अन्यमार्गेन दूरवाण्याः उपगोगं कुर्वन्ति चेत्, धनं कथं वा सर्वकारेण स्वीकुर्यात् ? परपक्षीयाः उच्चार्यन्ते -- परिवर्तनं भवतु . . . तत्-द्वारा व्यापार-वर्धनम् । तेन वर्धनेन धन-प्रवाहनम् -- इति । बहुषु प्रदेशेषु एषः वादः ।

संस्कृतम् resources

सम्भाषण-द्वारा (संस्कृतभारती-द्वारा) संस्कृतं पठन् , मया पुस्तकानां गवेषणं कृतम् । एतानि पुस्तकानि सम्यक् सन्ति । प्रायेण सर्वे संस्कृतभारती-द्वारा लभ्यते ।
  • सम्भाषणम् -- अभ्यासपुस्तकम् , अभ्यासदर्शिनी , सम्भाषण-सन्देशः , सम्भाषण-सोपानम् , भाषापाकः, शुद्धिकौमुदी ।
  • कोशाः -- english-sanskrit dictionary (संस्कृतभारती), चित्रपदकोषः, student's sanskrit-english dictionary (apte), practical sanskrit english dictionary (revised and enlarged edition).
  • संस्कृतकार्यकर्तृभ्यः -- चमू-कृष्ण-शास्त्रिणा रचितानि पुस्तकानि , कौशल-बोधिनी ।
  • व्याकरणम् -- कालबोधिनी , प्रयोगः , कारकम् , समासः , सन्धिः , णत्वणिजन्तम् , शतृशानजानन्तमञ्जरी , बृहद्धातुकुसुमाकरः , बृहद्-शब्दकुसुमाकरः ।
  • अष्टाध्यायी -- व्यावहारिक-पाणिनीयम् , पाणिनीय-पद्धत्या शब्दरूपाणि , अष्टाध्यायी-सूत्रपाठः , अष्टाध्यायीभाष्य-प्रथमावृत्तिः , संस्कृत पठन पाठन की अनुभूत सरलतम विधि (प्रथमभागः , द्वितीयभागः)

पुस्तक-प्रकाशनम्

भारतीय-भाषासु बहूनि पुरातन-पुस्तकानि । किन्तु , अद्यत्वे अप्रकाशितानि अलभ्यानि च । भारतीय-सर्वकारेन अन्तर्जाल-ग्रन्थालयः आरब्धः । एकस्य अलभ्यमानस्य पुस्तकस्य स्वप्रकाशनं कर्तुम् इष्टम् । बहवः आपणाः पत्र-प्रकाशनं (printing) कृत्वा, पत्राणि बद्धीकृत्य (binding) ददति । तेषु अन्यतमः किङ्कोस् नाम आपणः । तत्र गत्वा पुस्तकं प्रकाशितम् । यद्यपि सम्यक् न कृतम्, मौणः अहं गृहं प्रति गतवान् । अपरेण सूचितम् -- पुनर्गत्य पुनर्कर्तुं आज्ञापयतु -- इति । एवं तत्र पुनर्गत्य परिष्कारः कृतः ।

यदा प्रकाशकेन प्रकाशित-पत्राणि दृष्टानि, आश्चर्यचकितः अभवत् । प्रायेण तेन देवनागरी-लिपि कदाऽपि न दृष्टा । बन्धनं कर्तुं अन्तर्गत्य, झटिति बहिरागतवान् पृष्टवान् च -- केन भागेन उपरि भवितव्यं , केन भागेन वामेन भवितव्यम् ? -- इति । तदा मृदु-हसता मया उक्तम् -- एतस्मिन् कोणे पृष्ठ-सङ्ख्याः -- इति । लज्जितेन प्रकाशकेन मन्दम् उक्तम् -- अस्तु , शेषं ज्ञातम् ॥

Monday, April 09, 2007

व्याकरण-ग्रन्थाः

संस्कृतक्षेत्रे अनेके व्याकरण-ग्रन्थाः, किन्तु सर्वेषां मूल्यं पाणिनेः अष्टाध्यायी । पाणिनेः पूर्वम् अन्ये व्याकरण-ग्रन्थाः अवश्यम् आसन्, किन्तु ते अद्यत्वे अलभ्याः । काल-प्रवाहेण अन्ये नूतन-ग्रन्थाः अपि रचिताः -- सिद्धान्तकौमुदी इद्यादयः ।

कौमुद्यां अष्टाध्याय्याः एव सूत्राणि, किन्तु क्रमः भिन्नः । केचन पण्डिताः वदन्ति अष्टाध्याय्याः क्रमः एव उचितः, यतः तेन विना रटनं, विना काठिन्यं प्रति-सूत्रम् अवगन्तुं शक्यते इति । कथं एतत् ?

अधः लिखितानि सूत्राणि मया रचितानि ।

  1. दूरदर्शनं सप्ताहान्ते ।
  2. न सन्ध्यायाम् ।

अत्र, द्वीतीयं सूत्रम् एव दृष्ट्वा अर्थः अज्ञातः । किन्तु , क्रमेण पठामः चेत्, अर्थः सरलः । यतः, द्वीतीयं सूत्रं भवति -- सप्ताहान्ते सन्ध्यायां दूरदर्शनं न भवतु । एवम् एव अष्टाध्याय्याम् । पूर्व-सूत्रेभ्यः शब्दाः प्रवहन्ति । तस्य नाम अनुवृत्तिः । प्रत्येकं नग्नं सूत्रं न अवगन्तुं शक्यते । परन्तु , अनुवृत्तिना सह अर्थः सरलः इति पण्डिताः उपदिषन्ते ।

सर्वत्र संस्कृतम्

भारतीय-भाषासु चलच्चित्राणि प्रचुराणि । प्रत्येकं, तस्मिन् पञ्चषाणि गीतानि च । तेषु कानिचन प्रसिद्धानि, यतः तालः वाणी भावः च आकर्षकरम् । तस्य संस्कृतानुवादः भवितुम् अर्हति वा इति प्रश्नः । किम् न ? तस्य भावस्य अनुवादः कर्तृत्व-गोचरे अस्ति । प्रांशु-लभ्ये फले मोहात् वामनाः यूयम् इति केचन उपदिषन्ते । भवतु . . . हास्यं प्राप्तुं बद्धाः वयम् । तेभ्यः द्रष्टृभ्यः नूतनं हास्यं खलु ? बालकाः इव क्रीडन्तः वयम् । क्रीडामग्नाः गायन्तः वयम् ।

Friday, April 06, 2007

स्थान-हास्यम्

शिशुः पितरं अपृच्छत् -- रेल-स्थानं गच्छति , बस-स्थानं गच्छति । परन्तु कार्यालयं गच्छति, न तु कार्यस्थानम् । एवं किम् ? -- इति ।

पिता प्रत्युत्तरम् दत्तवान् --
रेल-स्थानम् -- यत्र रेल-यानं स्थगयति ।
बस-स्थानम् -- यत्र बस-यानं स्थगयति ।
कार्य-स्थानम् -- . . .

संस्कृताज्ञः

यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम्॥

umd_samskritam गणाय एतत् सुभाषितं प्रेषितम् । गण-प्रमुखेन उत्तर-पत्रं सूचितम् । भावार्थः -- काचित् युवती मातापितरौ वदति "यः पुरुषः संस्कृताज्ञः अस्ति, तेन सह कथं वा विवाहिता भवामि ? तस्य द्विताया कथं वा भवामि" इति । सः पुरुषः चिन्तयति विहसः इति शब्दस्य षष्ठी विहस्य, अपि च तस्य चतुर्थी विहाय इति । किन्तु , विहस्य (ल्यप्) इत्युक्ते हसित्वा । अपि च, विहाय (अव्ययः) इत्युक्ते त्यक्त्वा इव ।

अन्यः अर्थः अपि भाति । काचित् महिला मातापितरौ वदति -- यः पुरुषः स्वकार्यम् एव पालयति, परोपकारः कः इति तेन अज्ञातम् , तेन सह कथं वा विवाहिता भवामि -- इति । एषः अर्थः कुतः आगतः ? षष्ठी नाम मम, स्वकार्यम् । चतुर्थी नाम तस्मै, परोककारः ।

यस्य षष्ठी विहस्य -- यः स्वकार्यं हसन् (सुखेन) करोति ।
यस्य चतुर्थी विहाय -- यः परोपकारं कदापि न कुर्यात् (विहाय = त्वक्त्वा) ।
यस्य अहं द्वितीया -- यस्मै अहं द्वितीया, न तु आत्मभागः ।
द्वितीया स्याम् अहं कथम् -- तस्य द्वितीया (न तु प्रथमा) भवितुं कथं वा अङ्गीकरोमि ?

यथा वागर्थौ तथा संस्कृतसंस्कृती । तयोः नित्य-सम्बन्धः । यत्र संस्कृतं तत्र संस्कृतिः । एषा युवती पृच्छति -- यस्य संस्कृतज्ञानं नास्ति, यस्य परोपकारसंस्कृतिः न स्यात्, तेन सह किमर्थं मम बन्धः ? परोपकारी, तस्मै अन्ये सर्वे प्रथमाः, न तु स्वात्मा ॥

वयम् एवं भवाम -- यस्य षष्ठी च चतुर्थी च विहाय च विहस्य च ॥

गणित-शिक्षणम्

"आङ्ग्लभाषा-शिक्षणं गणित-शिक्षणस्य समं भवति चेत्" नाम लेखः । लेखकस्य वादः सम्भाषण-संस्कृतान्दोलनस्य वादः च समानः । शिक्षकाः आरम्भात् प्रतिपाठं गभीर-व्याकरण-कणं पाठयन्ति चेत् का हानिः ? उत्तरं लेखे वर्तते । यद्यपि लेखे आङ्ग्लभाषा-सन्दर्भे, गणित-सन्दर्भे च वर्णितम् अस्ति, तथापि एषः वादः संस्कृतक्षेत्रे अपि युक्तः । आरम्भे विहङ्गम-दर्शनं भवेत् । तदनन्तरं प्रतिछात्रं प्रतिविहङ्गमं स्वेच्छया अवतीर्य कणं कणं दृढं स्वीकुर्यात् । आरम्भे, प्रतिपाठं, तस्य दैनन्दिक-उपयोगः भवेत् । सर्वं सोदाहरणं भवेत् ।

Thursday, April 05, 2007

चाकलेहः

विश्वस्य पश्चिमभागे प्रति-उत्सवं वाणिज्ययुक्तः । एवं, विक्रेतॄणां स्वप्रदर्शनानि अधिकानि भवन्ति । यत्र अस्माकम् अवलोकनं स्यात्, तत्र बृहत् प्रदर्शनं स्थापितं भवति । अग्रिमसप्ताहान्ते उत्वसः चाकलेह-युक्तः । एकस्य विक्रेतुः प्रदर्शनं चाकलेहेन निर्मितम् । बहवः जनाः तम् एकं चाकलेहं आसप्ताहं खादितुं शक्नुवन्ति इति योजना !

द्विकर्मकत्वम्

द्विकर्मके प्रधानकर्मपदं किं, गौणकर्मपदं किम् इति कथं जानीमः ? एषः प्रश्नः भाषावर्गे उद्गतः । द्विकर्मकधातूनां चत्वारः धातवः प्रसिद्धाः । तेषाम् अन्यकारकरूपं दृष्ट्वा सरलं भवति । भाषापाक नाम्ना पुस्तके --

(१) भिक्षुकः धनिकं धनं याचति । भिक्षुकः धनिकात् धनं याचति ।
(२) अध्यापकः छात्रं प्रश्नं पृच्छति । अध्यापकः छात्रात् प्रश्नं पृच्छति ।
(३) पितामहः पौत्रं कथां वदति । पितामहः पौत्राय कथां वदति ।
(४) कृषिकः गृहं वस्तूनि नयति । कृषिकः गृहे वस्तूनि नयति ।

एवं भाषापाके अन्येषां सर्वेषां द्विकर्मकधातूनाम् अन्यकारकरूपम् अपि दर्शितम् अस्ति ॥

प्रपातः

लासवेगस् नगरे नूतन-दर्शन-मञ्चकं निर्मितम् । बृहतः प्रपातस्य ४००० फीत् परिमितस्य उपरि स्थापितम् एतत् । ततः दर्शकाः प्रपातं सम्यक् द्रष्टुं शक्नुवन्ति । आशीर्वचनानन्तरम् उद्घाटितम् एतत् । किन्तु आक्रोशः अपि श्रुतः -- प्रकृति-प्रदर्शनाय प्रकृति-नाशनं किमर्थं कृतम् -- इति । मञ्चकं प्रधानतया धनसम्पादनाय निर्मितम् । तत्रत्यवासिनः सर्वे निर्धनिकाः । अधुनाऽपि जलं यानेन आनीतं भवति । जनाः तत्-क्षेत्रं प्रवेशयन्ति चेत्, तैः सह धनं वहति इति आशा । तस्मिन् क्षेत्रे श्मशानाः सन्ति । तत्रत्यवासिनः सामान्यतः तत्र प्रति गमनानुमतिं कमपि न ददति । किन्तु , दारिद्रतायां पुरातन-नियमानां अतिक्रामः भवति नाम . . .

Wednesday, April 04, 2007

गगन-विरोधः

गगन-विरोधः (नक्षत्र-युद्धानि) नाम चलच्चित्रम् । तस्य एकस्य इतिवृत्तस्य संस्कृतानुवादः । सम्यक् प्रयत्नम् । ईदृशानि अन्यानि प्रयत्नानि अपि भवेयुः । एवं क्रीडतां भाषा-ज्ञान-वर्धनम् । दर्शने अपि संस्कृतज्ञानां सन्तोषः उत्पद्यते । वस्तुतया एतस्य अनुवादस्य दर्शने अवगमन-काठिन्यम् अनुभूतम् । यत्र यत्र गच्छसि पश्य तत्र संस्कृतम् इति ज्येष्ठैः उक्तम् । एतेभ्यः प्रयत्नेभ्यः संस्कृतम् अद्यतनीय-विषयेषु प्रसारयतु ।

Tuesday, April 03, 2007

वायुगोलेन हास्यम्

सहोद्योगिना विदेशात् पुनः आगतम् । तावति, एप्रिल-मासस्य प्राथमिक दिनम् -- हास्यावसरः । यदा अवसरः दृष्यते तदा तस्य स्वीराकः भवेत् इति पालयन् अपरेण सहोद्योगिना हास्यस्य रचना कृता । ८००-अधिकाः वायुगोलाः क्रीताः । वायुना पूरिताः । यदा प्रकोष्टवासी पुनः प्रकोष्ठं गतः तदा फट्-फट् इति स्फुटशब्दः पौनः पुन्येन श्रुतः । सः वायुगोल-मध्ये अदृश्यः आसीत् । एवम् आसीत् वायुगोलानां राशिः !

Monday, April 02, 2007

रः , मतुप्

मित्रेण सूचितं (धन्यवादः) यत् मत्वर्थे रः इति प्रत्ययः वर्तते । तेन प्रत्ययेन "मधुरः" इति सामान्यस्य शब्दस्य व्युत्पत्तिः । मतुप् प्रत्ययः कः ? तत् अस्य अस्ति अस्मिन् इति मतुप् ५.२.९४ ॥ यथा गोमान् , वृक्षवान् ॥ मतुप् प्रत्ययस्य भावार्थं ज्ञातम् ... रः प्रत्ययः कः ?

ऊष-सुषि-मुष्क-मधोः रः ५.२.१०७, तदस्यास्त्यस्मिन्निति , तद्धिताः , ङ्याप्प्रातिपदिकात् , प्रत्ययः , परश्च ॥

अर्थः -- ऊष , सुषि , मुष्क , मधु इत्येतेभ्यः प्रातिपदिकेभ्यः रः प्रत्ययः भवति मत्वर्थे ॥ उदाहरणम् -- ऊषरं क्षेत्रम् , सुषिरं काष्ठम् , मुष्करः पशुः , मधुरः गुडः ॥

मधुः ---रः---> मधुरः !

चलच्चित्रम्

ह्यः "प्रेमोनिषन्" (भविष्यदृश्यम्?) नाम आङ्ग्लभाषा-चलच्चित्रं दृष्टम् । तत्र एकस्य सप्ताहस्य सर्वे घटनाः, किन्तु मिश्रित-कालक्रमेण, समय-सूचनां विना । ततः मध्ये किमपि अवगमन-पटले नासीत् । समापने, परीक्षायाम् अवगतम् -- अभिनेतुः प्रतिक्रियां तस्याः कारणं किम् -- इति । पूर्वं सर्वम् अलक्ष्येण कृतम् इव आसीत् । तथा सर्वेषां जीवनानि इति मन्ये । यतः अन्येषां प्रतिघटनां न जानीमः, न वा ज्ञातुं शक्नुमः , तेषां क्रियायाः कारणानि लक्ष्यानि वा सर्वदा अपरोक्षं न भवेयुः । किन्तु , कारणं लक्ष्यं च विना, कः किं वा कार्यं कुर्यात् ?

Sunday, April 01, 2007

हास्य-दिनम्

एप्रिल-मासस्य प्राथमिक-दिनं प्राचीनक्षेत्रे हास्य-दिनम् । बहवः विदूषकाः तेषां प्रयत्नस्य ख्यातिं प्रार्थयन्ते । न केवलं बालकाः, किन्तु प्रौढाः, संस्थानानि अपि । एतस्मिन् दिने कापि मुख्य-वार्ता कदाऽपि मा भवेत् । यतः तस्यां कस्यापि विश्वासः प्रायेण न भविष्यति । गूगलः नाम संस्थानम् । तेषां वार्ता यत् अन्तर्जालतन्तुं (ethernet-cable) शौचालये निर्गमन-नाल-द्वारा निष्काशयतु (flush down the toilet) । एवं सः तन्तुः अन्यं अन्तर्जाल-सन्धि-क्षेत्रं प्राप्य, तेन तन्तुना अन्तर्जाल-संयोगः भवितुं अर्हति इति !