Tuesday, February 08, 2011

दीपशिखाकालिदासः

श्रूयते विद्वद्वचनम् --

उपमा कालिदासस्य भारवेरर्थगौरवम्
दण्डिनः पदलालित्यं माघे सन्ति त्र्यो गुणाः ॥

सर्वस्मिन्नपि श्लोके काचित् उपमा निरूप्यते कालिदासेन । प्रेक्षकैः अतिमात्रं कालिदासवचनानि परिशील्य, तस्य काचित् उपमा एव विशेषणत्वेन उपक्षेपिता । कुतः इयम् उपमा इति पृष्ठे --

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥६,६७॥

रघुवंशमहाकाव्ये इन्दुमतीस्वयंवराख्याने तस्याः इन्दुमत्याः प्रभावः वर्णितः । सा इन्दुमती रात्रौ दीपशिखा इव संचारिणी, यं यं राजानं व्यतीयाय अतीत्य गता, सः सः भूमिपालः नरेन्द्रमार्गाट्टः इव विवर्णभावं प्रपेदे इति ।

अस्मादेव श्लोकात् अयं कविः दीपशिखाकालिदासः इति ख्यातिं गतः । मुहुर्मुहुः पठित्वाऽपि पुनःपठितुकामाः वयम् । सौन्दर्यात् आख्यायिका इयं बहुषु विश्वविद्यालयेषु पाठ्यवस्तुना विहिता ।

Friday, February 04, 2011

अमरकोषस्य समाहृतिः

अमरकोषस्य विश्वप्रशस्तस्य प्रस्तावना अनावश्यकी । भारतरत्नेषु इदमपि अन्यतमम् । तथापि कथञ्चित् इमे अमूल्यग्रन्थाः केवलं पूज्यन्ते । अद्यत्वे कण्ठस्थीकरणपरम्परा नष्टा इव । अतः शतकेऽस्मिन् कैश्चन विद्वद्भिः अमरकोषस्य नूतनं संक्षिप्तं संस्करणं प्रकाशितम् । यत्र अमरसिंहस्यैव पद्धतिम् अनु श्लोकाः केचन विरचिताः, अन्ये अनूदिताश्च ।

  1. अमरकोषः -- १५०० श्लोकाः
  2. अमरकोषसंग्रहः -- ६६६ श्लोकाः
  3. अमरसारः -- ५३० श्लोकाः

कथं वा संक्षेपीकरणम् ? इन्द्रम् उद्दिश्य कश्चन उदाहारः --

इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः
जन्मभेदी हरिहयः स्वाराण्नमुचिसूदनः
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः
आखण्डलः सहस्राक्षः  ॥   अमरः

इन्द्रो मरुत्वान् मघवा विडौजाः पाकशासनः
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ संग्रहः

इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः
शक्रः पुरन्दरो वज्री वासवो वृत्रहा वृषा
आखण्डलः सहस्राक्षस्तुराषाण्मेघवाहनः
पुरुहूतः सुरपतिर्बलारातिः शचीपतिः ॥ सारः

एवं, संग्रहकारेण बहुत्र अमरकोषस्य एव श्लोकाः चिताः । किन्तु, अमरसारकारेण पूजाभावनामात्रं त्यक्त्वा, नूतनश्लोकाः बहुत्र विरचिताः ।