पदमिदं श्रुतप्रायम् एवम्। हंसारूढा, गजारूढः, रथारूढः, वृक्षारूढः इत्येवं समासे च। ध्यानश्लोकादिषु अपि प्रचुरः प्रयोगोऽयं यथा -- गृहाणार्घ्यं मया दत्तं गजारूढ नमोऽस्तु ते॥ भारतीयाः वयम् इति श्रुत्वा, क्वचित् विदेशीयानि मित्राणि पृच्छेयुः एव -- गजारूढेन भवता पाठशाला गम्यते स्म नु? -- इति। तदा -- आम्, परन्तु आरोहणं क्लेशाय -- इति प्रत्युच्चार्य, तदनु चलच्चित्रम् इदं दर्शनीयम् ।
Showing posts with label चलच्चित्रम्. Show all posts
Showing posts with label चलच्चित्रम्. Show all posts
Wednesday, October 13, 2010
Wednesday, October 06, 2010
अहम् ईश्वरनाम्ना शपे
केभश्चित् मासेभ्यः प्राक् प्रसृता वार्ता इयं यत् राजसभायां शपथोच्चारः संस्कृतभाषया कृतः इति। तदिदं मुद्रितं च।
Tuesday, October 05, 2010
अवधानग्रहं नृत्यम्
विमानेन यातायातम् सर्वैः अभ्यस्तम्। अतः यात्रिकैः आरक्षानुशासनोद्घोषणा सर्वथा उपेक्ष्यते। केचन पुस्तकं पठेतुः, एके सङ्गीतं शृणुयुः, अन्ये च संलापं कुर्युः। अतः क्वचित् अवधानाकर्षणार्थम् अतिथिपतिभिः प्रेक्षात्मकं नृत्यं विधीयते। किन्तु किम् अनुशासने अवधानपातः उत नृत्ये इति प्रश्नः अवशिष्यते।
Monday, September 27, 2010
Friday, September 24, 2010
संस्कृतगृहम्
संस्कृतगृहं नाम तादृशगृहं यत्र कुटुम्बं प्रतिदिनमपि किञ्चित् आलापं संस्कृतेन कुर्यात्। गच्छता कालेन कालावधिवृद्धिः अवश्यम् अनायासेन जायेत। तादृशानां कृतसंकल्पानां मेलने भाषणानि इमानि मुद्रितानि इति भाति। पश्यामः श्रुणुमश्च।
Subscribe to:
Posts (Atom)