स्वस्ति श्रीचान्द्रमानेन (अमुक)नामसंवत्सरे (अमुक)तिथौ (अमुक) वासरे dd-mm-yy रात्रौ hh:mm समये सुमुहूर्ते देवाग्निद्विजसन्निधौ ... सह विवाह-शुभ-महोत्सवः भविष्यतीति महद्भिः सुनिश्चितम्। शुभेऽस्मिन् प्रसङ्गे भवन्तः सकुटुम्ब-बन्धु-मित्र-समेताः समागत्य वधूवरौ स्वीयामोघ-शुभाशीर्भिः अभिनन्द्य अस्मान् प्रमोदयन्तु।
स्थानम् -- ...
Showing posts with label विवाहः. Show all posts
Showing posts with label विवाहः. Show all posts
Sunday, November 09, 2008
विवाह-पत्रिका -- उदाहरणं २
स्वस्तिश्री (अमुक)संवत्सरस्य (अमुक) मासे (अमुक) दिने (अमुक) पक्षे (अमुकस्मिन्) तिथौ (dd-mm-yyyy तमे दिनाङ्के) (अमुक) वासरे (अमुक) अह्णे hh:mm वादने (अमुक) लग्ने सुमुहूर्ते ... इत्यनयोः विवाह-महोत्सवः गुरुजनैः श्रीकुलदेवतानुग्रहेण निश्चितः। ... प्रचलिष्यमाणे अतिथिसत्कार-कार्यक्रमे भवन्तः सकुटुम्बं समुपस्थाय वधूवरौ आशीर्भिः अनुगृह्णन्तु इति सप्रश्रयं प्रार्थयामहे।
विवाह-पत्रिका -- उदाहरणं १
श्रीमद्भ्यः (अमुकेभ्यः) सन्तु नमांसि भूयांसि / सन्त्वाशिषः। उभयकुशलोपरि।
स्वस्ति श्रीयुत (अमुक) नाम संवत्सरे (एवं अयने, मासे, पक्षे, तिथौ, नक्षत्रे, योगे) शुभतिथौ (dd-mm-yyyy) प्रातः (hh:mm घण्टायाः परं hh:mm घण्टायाः पूर्वं) (अमुक) लग्ने कन्यका-प्रदानं कर्तुं शुभ-मुहूर्तः सर्व-शक्तेः ईश्वरस्य कृपां पुरस्कृत्य श्री-भूषित जगद्गुरु शङ्कराचार्य-वर्याणां परिपूर्णाज्ञाऽनुग्रह पुरस्सरं महद्भिः निश्चितोऽस्ति। अयं च शुभमुहूर्तः (अमुक) क्षेत्रे (एवं मण्डपे) प्रचलिष्यति। तदनुग्रहाय श्रीमन्तः सपरिवाराः समेत्य शुभ-मुहूर्तं सम्यक् निर्वर्त्य दम्पती अनुगृह्य आशीभिर्योजयन्तु इति सप्रश्रयम् अभ्यर्थये।
स्वस्ति श्रीयुत (अमुक) नाम संवत्सरे (एवं अयने, मासे, पक्षे, तिथौ, नक्षत्रे, योगे) शुभतिथौ (dd-mm-yyyy) प्रातः (hh:mm घण्टायाः परं hh:mm घण्टायाः पूर्वं) (अमुक) लग्ने कन्यका-प्रदानं कर्तुं शुभ-मुहूर्तः सर्व-शक्तेः ईश्वरस्य कृपां पुरस्कृत्य श्री-भूषित जगद्गुरु शङ्कराचार्य-वर्याणां परिपूर्णाज्ञाऽनुग्रह पुरस्सरं महद्भिः निश्चितोऽस्ति। अयं च शुभमुहूर्तः (अमुक) क्षेत्रे (एवं मण्डपे) प्रचलिष्यति। तदनुग्रहाय श्रीमन्तः सपरिवाराः समेत्य शुभ-मुहूर्तं सम्यक् निर्वर्त्य दम्पती अनुगृह्य आशीभिर्योजयन्तु इति सप्रश्रयम् अभ्यर्थये।
विवाह-आह्वान-पत्रिका
वयं सर्वे संस्कृतानुरागिणः षोडशसंस्कारान्, अन्यानि शुभ-कार्याणि च आचरामः। तदा तु संस्कृत-मित्रेभ्यः आह्वान-पत्रिकां संस्कृतेन अपि प्रेषयामः। न्यूनातिन्यूनं विवाह-समये। तदा, मङ्गल-श्लोकः कः वा स्थाप्यते पत्रिकायाम्? द्वित्राः श्लोकाः --
शिव-पार्वत्योः --
पाणि-ग्रहे पर्वत-राज-पुत्र्याः पादाम्बुजं पाणि-सरोरुहाभ्याम्।
अश्मानं आरोपयतः स्मरारेः मन्दस्मितं मङ्गलं आतनोतु॥
सीता-रामयोः --
जानक्याः कमलामलाञ्जलिपुटे याः पद्मरागायिताः।
न्यस्ता राघव-मस्तके च विलसत्कुन्दप्रसूनायिताः।
ग्रस्ताः श्यामल-काय-कान्ति-कलिता या इन्द्र-नीलायिताः।
मुक्तास्ताः शुभदा भवन्तु भवतां श्रीराम-वैवाहिकाः॥
शिवपुराणात् --
तदानीं दिव्य-नार्यश्च षोडशारं समाययुः।
तौ दम्पती च संद्रष्टुं महादर-पुरःसरम्॥५०-२१
पुनः सीत-रामयोः --
स्वयंवरे किल प्राप्ता त्वं अनेन यशस्विना।
राघवेनेति मे सीते कथा श्रुतिं उपागता॥ रामायणे अयो॰ ११८।२४
वेदात् --
गृभ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय देवाः॥ (ऋ॰१०।८५।३६)
शिव-पार्वत्योः --
पाणि-ग्रहे पर्वत-राज-पुत्र्याः पादाम्बुजं पाणि-सरोरुहाभ्याम्।
अश्मानं आरोपयतः स्मरारेः मन्दस्मितं मङ्गलं आतनोतु॥
सीता-रामयोः --
जानक्याः कमलामलाञ्जलिपुटे याः पद्मरागायिताः।
न्यस्ता राघव-मस्तके च विलसत्कुन्दप्रसूनायिताः।
ग्रस्ताः श्यामल-काय-कान्ति-कलिता या इन्द्र-नीलायिताः।
मुक्तास्ताः शुभदा भवन्तु भवतां श्रीराम-वैवाहिकाः॥
शिवपुराणात् --
तदानीं दिव्य-नार्यश्च षोडशारं समाययुः।
तौ दम्पती च संद्रष्टुं महादर-पुरःसरम्॥५०-२१
पुनः सीत-रामयोः --
स्वयंवरे किल प्राप्ता त्वं अनेन यशस्विना।
राघवेनेति मे सीते कथा श्रुतिं उपागता॥ रामायणे अयो॰ ११८।२४
वेदात् --
गृभ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय देवाः॥ (ऋ॰१०।८५।३६)
Subscribe to:
Posts (Atom)