अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ (१०४३)
युवतिः कान्तं प्रति -- भवान् दृष्टः स्यात्, अदृष्टो वा स्यात् ... भवता न किञ्चित् अपि सुखं लभ्यते । यतो हि, अदृष्टे सति, तव दर्शनस्य उत्कण्ठता वर्तते । दृष्टे सति, पुनर्विरहात् मे भयम् ॥
Showing posts with label सुभाषितानि. Show all posts
Showing posts with label सुभाषितानि. Show all posts
Saturday, January 10, 2015
Wednesday, November 10, 2010
सुरुचिः
वाङ्मयं विशालम् अपारं च। तत्र वासनाच्छादितः सर्वपठिताऽपि रुचिकरं किञ्चित् प्राप्येत एव।
बहुशः संस्कृतकृतयः दीर्घाः भवन्ति। अधिकोक्तिः अतिशयोक्तिश्च विद्यते इव। यदि मूलभाषया संस्कृतेनैव पठ्यते, न कापि न्यूनता अनुभूयते, यतो हि सहजम् एव इदं कथासु। किन्तु, यदा अनुवादः पठ्यते व्यर्थता भाति या आधुनिकैः बहुभिः उपेक्ष्यते। उदाहारः कश्चित् -- योगवासिष्ठे सुरुचिः नाम काचित् स्त्री हिमवतः शिखरे उपविष्टा वर्त्तते। संस्कृतक्षेत्रे सर्वक्षेत्रवर्णनम् अपेक्षितं ननु कविभिः? एवं च सति अग्रिमश्लोकोक्तिः तदेव क्षेत्रवर्णनम्। अतः, अयं च श्लोकः अनुवादे बहुत्र जहितो विद्यते।
रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ १,१,२०
स्वर्धुनी = आकाशनदी गङ्गा, अघौघः = पापराशिः। भूलोके यत्र पापनाशिन्या गङ्गानद्या आविर्भूयते, तत्रैव किन्नराः कामक्रीडां कुर्वन्ति इति। तादृक् अद्भुतं स्वर्गसमं वातावरणम् इति।
किन्तु, अर्थान्तरं निजं सुन्दरतमं मे भाति। वेदान्ततत्त्वं एव मूलबीजम् उप्तं श्लोकेऽस्मिन्। किम् ईदृशं किञ्चित् भवतां पठितॄणां दृष्टिगोचरम् आयाति? यद्येवं, कृपया स्वमतं प्रेषयन्तु। (अन्यथाऽपि स्वमतप्रकाशो भवतु)। स्वमतम् अग्रे मयाऽपि कतिपयदिवसाभ्यन्तरे प्रकाश्यते।
देवक्रीडा इयं ननु? एके श्लोकं त्यजन्ति, अन्ये तमेव श्लोकं पूजयन्ति।
बहुशः संस्कृतकृतयः दीर्घाः भवन्ति। अधिकोक्तिः अतिशयोक्तिश्च विद्यते इव। यदि मूलभाषया संस्कृतेनैव पठ्यते, न कापि न्यूनता अनुभूयते, यतो हि सहजम् एव इदं कथासु। किन्तु, यदा अनुवादः पठ्यते व्यर्थता भाति या आधुनिकैः बहुभिः उपेक्ष्यते। उदाहारः कश्चित् -- योगवासिष्ठे सुरुचिः नाम काचित् स्त्री हिमवतः शिखरे उपविष्टा वर्त्तते। संस्कृतक्षेत्रे सर्वक्षेत्रवर्णनम् अपेक्षितं ननु कविभिः? एवं च सति अग्रिमश्लोकोक्तिः तदेव क्षेत्रवर्णनम्। अतः, अयं च श्लोकः अनुवादे बहुत्र जहितो विद्यते।
रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ १,१,२०
स्वर्धुनी = आकाशनदी गङ्गा, अघौघः = पापराशिः। भूलोके यत्र पापनाशिन्या गङ्गानद्या आविर्भूयते, तत्रैव किन्नराः कामक्रीडां कुर्वन्ति इति। तादृक् अद्भुतं स्वर्गसमं वातावरणम् इति।
किन्तु, अर्थान्तरं निजं सुन्दरतमं मे भाति। वेदान्ततत्त्वं एव मूलबीजम् उप्तं श्लोकेऽस्मिन्। किम् ईदृशं किञ्चित् भवतां पठितॄणां दृष्टिगोचरम् आयाति? यद्येवं, कृपया स्वमतं प्रेषयन्तु। (अन्यथाऽपि स्वमतप्रकाशो भवतु)। स्वमतम् अग्रे मयाऽपि कतिपयदिवसाभ्यन्तरे प्रकाश्यते।
देवक्रीडा इयं ननु? एके श्लोकं त्यजन्ति, अन्ये तमेव श्लोकं पूजयन्ति।
Monday, October 25, 2010
सुभाषितार्थग्रहणम्
सर्वस्मिन् अपि क्षेत्रे, आचार्येण नीयमानस्य वटोः चिन्ता अकार्या। तदभावे "टीका गुरूणां गुरुः" इत्यादिन्यायद्वारा गुरुम् अन्विषति सत्यपि, यथाशक्ति अग्रे सरणीयम्। तत्र तु टीका अनुवादः वा महते लाभाय भवति। तथापि क्वचित् सन्देहो विद्यते। पञ्चतन्त्रे कथामुखे पुत्रबुद्धिप्रकाशाय अमरशक्तिः सचिवान् आदिशति। तत्र सुभाषितम् अयं विद्यते --
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥
या धेनुः माता न भवति, न वा दुग्धं वितरति, तस्याः न किञ्चित् अपि प्रयोजनम्। तथैव जननमात्रेण कस्याश्चित् व्यक्तेः न किञ्चित् अपि प्रयोजनम्। अतः सर्वेणपि विद्वता भवितव्यं, सर्वेणापि भक्तिमता भवितव्यम् इति भावः।
अत्र भक्तिः का इति प्रश्नः उदेति। क्वचित् अनुवादकेन न कोऽपि विशिष्टार्थः सूचितः। किन्तु, सामान्यार्थः अस्थाने इति भाति। केनचन टीकाकारेण विनयार्थः सूचितः। विद्वान् विनयवान् भवेत् इति भावार्थः।
किन्तु सः एव अर्थः अभिप्रेतः सुभाषितकारेण? सौन्दर्यलहर्यां द्वितीयश्लोके -- विधिं भजति -- इति। तत्र आनन्दलहरीटीका -- विधिं भजति करोति -- इति स्पष्टीकरोति। अत्रापि किं सः भावः स्वीकारयोग्यः? सर्वेणापि विद्या संपादनीया, पुनश्च सा प्रयोक्तव्या इति? अयमर्थः उचितः इति भाति। किन्तु सुभाषितकाराभावे सूक्ष्मेक्षिकापरीक्षा दुःशक्या। ऊहा इयम् उचितम् अनुचितं वा स्यात्। न्यूनातिन्यूनं सुभाषितपठनेन ईदृशी चर्चा प्रवर्तेत। सुखमयं च जीवनं यापितं भवति।
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥
या धेनुः माता न भवति, न वा दुग्धं वितरति, तस्याः न किञ्चित् अपि प्रयोजनम्। तथैव जननमात्रेण कस्याश्चित् व्यक्तेः न किञ्चित् अपि प्रयोजनम्। अतः सर्वेणपि विद्वता भवितव्यं, सर्वेणापि भक्तिमता भवितव्यम् इति भावः।
अत्र भक्तिः का इति प्रश्नः उदेति। क्वचित् अनुवादकेन न कोऽपि विशिष्टार्थः सूचितः। किन्तु, सामान्यार्थः अस्थाने इति भाति। केनचन टीकाकारेण विनयार्थः सूचितः। विद्वान् विनयवान् भवेत् इति भावार्थः।
किन्तु सः एव अर्थः अभिप्रेतः सुभाषितकारेण? सौन्दर्यलहर्यां द्वितीयश्लोके -- विधिं भजति -- इति। तत्र आनन्दलहरीटीका -- विधिं भजति करोति -- इति स्पष्टीकरोति। अत्रापि किं सः भावः स्वीकारयोग्यः? सर्वेणापि विद्या संपादनीया, पुनश्च सा प्रयोक्तव्या इति? अयमर्थः उचितः इति भाति। किन्तु सुभाषितकाराभावे सूक्ष्मेक्षिकापरीक्षा दुःशक्या। ऊहा इयम् उचितम् अनुचितं वा स्यात्। न्यूनातिन्यूनं सुभाषितपठनेन ईदृशी चर्चा प्रवर्तेत। सुखमयं च जीवनं यापितं भवति।
Monday, April 07, 2008
नूतनवर्षशुभाषयाः
सूर्य-संवेदना-पुष्पैः दीप्तिः कारुण्यगंधने
लब्ध्वा शं नववर्षेस्मिन् कुर्यात् सर्वत्र मङ्गलम्
अन्वयः -- सूर्येण दीप्तिः, संवेदनया कारुण्यं, पुष्पेण गन्धनम्। [एवं] शं लब्ध्वा, नववर्षेस्मिन् सर्वत्र मङ्गलं कुर्यात्।
सूर्यः प्रकाशं ददाति। पुष्पं सुगन्धं ददाति। विचारं कारुण्यं ददाति। सूर्येण विचारेन पुष्पेण च प्रकाशं कारुण्यं सुगन्धं च (शं नाम) लब्ध्वा, सर्वत्र मङ्गलं कुर्यात्। वयं सर्वेऽपि सूर्याः भवामः, वर्तमानम् अन्धकारं निवारयामः। वयं सर्वे पुष्पाणि भवामः, सर्वत्र सुगन्धं प्रसारयामः। वयं सर्वे संविदः भवामः, करुणवेदिनः भवामः। तथा स्व-परिष्कारेण शं लब्ध्वा, एकैकमपि सर्वत्र मङ्गलं कुर्यात्।
लब्ध्वा शं नववर्षेस्मिन् कुर्यात् सर्वत्र मङ्गलम्
अन्वयः -- सूर्येण दीप्तिः, संवेदनया कारुण्यं, पुष्पेण गन्धनम्। [एवं] शं लब्ध्वा, नववर्षेस्मिन् सर्वत्र मङ्गलं कुर्यात्।
सूर्यः प्रकाशं ददाति। पुष्पं सुगन्धं ददाति। विचारं कारुण्यं ददाति। सूर्येण विचारेन पुष्पेण च प्रकाशं कारुण्यं सुगन्धं च (शं नाम) लब्ध्वा, सर्वत्र मङ्गलं कुर्यात्। वयं सर्वेऽपि सूर्याः भवामः, वर्तमानम् अन्धकारं निवारयामः। वयं सर्वे पुष्पाणि भवामः, सर्वत्र सुगन्धं प्रसारयामः। वयं सर्वे संविदः भवामः, करुणवेदिनः भवामः। तथा स्व-परिष्कारेण शं लब्ध्वा, एकैकमपि सर्वत्र मङ्गलं कुर्यात्।
Thursday, April 26, 2007
चितचिन्तयोः
चिन्तायास्तु चितायास्तु बिन्दुमात्रं विशेषतः ।
चिता दहति निर्जीवम् , चिन्ता दहति जीवितम् ॥
चिन्ता च, चिता च, तयोः कः भेदः ? शब्दरूप-भेदः तु बिन्दुः नकारः एव । किन्तु तयोः अन्तरे महान् अर्थ-भेदः । चितायाः उपयोगः कः ? सा निर्जीवं दहति । यः चितायाः उपयोगः करोति, सः जीवितः एव ॥ चिन्तायाः उपयोगः कः ? यः सचिन्ता सदा भवति, तस्य जिवनं कथं भवति ? वृथा एव । चिन्ता जीवितं दहति ।
चिता दहति निर्जीवम् , चिन्ता दहति जीवितम् ॥
चिन्ता च, चिता च, तयोः कः भेदः ? शब्दरूप-भेदः तु बिन्दुः नकारः एव । किन्तु तयोः अन्तरे महान् अर्थ-भेदः । चितायाः उपयोगः कः ? सा निर्जीवं दहति । यः चितायाः उपयोगः करोति, सः जीवितः एव ॥ चिन्तायाः उपयोगः कः ? यः सचिन्ता सदा भवति, तस्य जिवनं कथं भवति ? वृथा एव । चिन्ता जीवितं दहति ।
Thursday, April 12, 2007
उत्पन्नपश्चात्
उत्पन्नपश्चात् तापस्य बुद्धिः भवति यादृशी ।
तादृशी यदि पूर्वं स्यात् कस्य न स्यान्महोदयः ॥
यादृशी बुद्धिः तापस्य उत्पन्न-पश्चात् भवति , यदि तादृशी पूर्वं स्यात् , महोदयः कस्य न स्यात् ?
यादृशी - यथा । बुद्धिः । तापस्य - दुःखस्य । उत्पन्नपश्चात् - सृष्टिपश्चात् । भवति । यदि । तादृशी - तथा । पूर्वम् - दुखस्य पूर्वम् । स्यात् - अभवत् । महोदयः - मुक्तिः, ऐश्वर्यम् । कस्य । न । स्यात् - भवति ।
सर्वेषां क्लेशः कदाऽपि भवति । तदनन्तरं चिन्ता-मग्नः भवामः । यया क्रियया क्लेशः जातः, सा क्रिया पुनः अकरणीया इति सङ्कल्पं कुर्मः । किन्तु , क्रियायाः पूर्वं एव तथा चिन्तयामः चेत् , कोपि क्लेशः न भवति । एवं मुक्तिः ऐश्वर्यं च सदा अस्माकं भवति खलु ?
तादृशी यदि पूर्वं स्यात् कस्य न स्यान्महोदयः ॥
यादृशी बुद्धिः तापस्य उत्पन्न-पश्चात् भवति , यदि तादृशी पूर्वं स्यात् , महोदयः कस्य न स्यात् ?
यादृशी - यथा । बुद्धिः । तापस्य - दुःखस्य । उत्पन्नपश्चात् - सृष्टिपश्चात् । भवति । यदि । तादृशी - तथा । पूर्वम् - दुखस्य पूर्वम् । स्यात् - अभवत् । महोदयः - मुक्तिः, ऐश्वर्यम् । कस्य । न । स्यात् - भवति ।
सर्वेषां क्लेशः कदाऽपि भवति । तदनन्तरं चिन्ता-मग्नः भवामः । यया क्रियया क्लेशः जातः, सा क्रिया पुनः अकरणीया इति सङ्कल्पं कुर्मः । किन्तु , क्रियायाः पूर्वं एव तथा चिन्तयामः चेत् , कोपि क्लेशः न भवति । एवं मुक्तिः ऐश्वर्यं च सदा अस्माकं भवति खलु ?
Friday, April 06, 2007
संस्कृताज्ञः

अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम्॥
umd_samskritam गणाय एतत् सुभाषितं प्रेषितम् । गण-प्रमुखेन उत्तर-पत्रं सूचितम् । भावार्थः -- काचित् युवती मातापितरौ वदति "यः पुरुषः संस्कृताज्ञः अस्ति, तेन सह कथं वा विवाहिता भवामि ? तस्य द्विताया कथं वा भवामि" इति । सः पुरुषः चिन्तयति विहसः इति शब्दस्य षष्ठी विहस्य, अपि च तस्य चतुर्थी विहाय इति । किन्तु , विहस्य (ल्यप्) इत्युक्ते हसित्वा । अपि च, विहाय (अव्ययः) इत्युक्ते त्यक्त्वा इव ।
अन्यः अर्थः अपि भाति । काचित् महिला मातापितरौ वदति -- यः पुरुषः स्वकार्यम् एव पालयति, परोपकारः कः इति तेन अज्ञातम् , तेन सह कथं वा विवाहिता भवामि -- इति । एषः अर्थः कुतः आगतः ? षष्ठी नाम मम, स्वकार्यम् । चतुर्थी नाम तस्मै, परोककारः ।
यस्य षष्ठी विहस्य -- यः स्वकार्यं हसन् (सुखेन) करोति ।
यस्य चतुर्थी विहाय -- यः परोपकारं कदापि न कुर्यात् (विहाय = त्वक्त्वा) ।
यस्य अहं द्वितीया -- यस्मै अहं द्वितीया, न तु आत्मभागः ।
द्वितीया स्याम् अहं कथम् -- तस्य द्वितीया (न तु प्रथमा) भवितुं कथं वा अङ्गीकरोमि ?
यथा वागर्थौ तथा संस्कृतसंस्कृती । तयोः नित्य-सम्बन्धः । यत्र संस्कृतं तत्र संस्कृतिः । एषा युवती पृच्छति -- यस्य संस्कृतज्ञानं नास्ति, यस्य परोपकारसंस्कृतिः न स्यात्, तेन सह किमर्थं मम बन्धः ? परोपकारी, तस्मै अन्ये सर्वे प्रथमाः, न तु स्वात्मा ॥
वयम् एवं भवाम -- यस्य षष्ठी च चतुर्थी च विहाय च विहस्य च ॥
Friday, October 27, 2006
सुभाषितम् - अन्नदानम्
अन्नदानं परं दानं विद्यादानम् अतः परम् ।
अन्नेन क्षणिका-तृप्तिः यावज्जीवं च विद्यया ॥
अन्नेन क्षणिका-तृप्तिः यावज्जीवं च विद्यया ॥
Friday, September 01, 2006
सुभाषितम् - दुर्लभः योग्यकः
नाक्षरं मन्त्ररहितं न मूलं नौषधिम् ।
अयोग्यपुरुषं नास्ति योजकः तत्र दुर्लभः ॥
न - there is no अक्षरं (१) that is मन्त्र-रहितं (मन्त्रं) - forsaken in mantra, न - nor मूलम् (२) - root which is न - not present in [some] औषधम् (२) - medicine. [So also] नास्ति - there is no अयोग्य-पुरुषं (पुरुषः, २) - useless person तत्र - there दुर्लभः - unlucky (inefficient) योजकः - user (manager).
There is no letter forsaken in all mantras;
there is no root which cannot be used in some medicine;
So also, there is no useless person;
Only the ignorant one who cannot use what he has.
01 June 05: http://www.geocities.com/prashanth_k_blr/Subhashitani/
अयोग्यपुरुषं नास्ति योजकः तत्र दुर्लभः ॥
न - there is no अक्षरं (१) that is मन्त्र-रहितं (मन्त्रं) - forsaken in mantra, न - nor मूलम् (२) - root which is न - not present in [some] औषधम् (२) - medicine. [So also] नास्ति - there is no अयोग्य-पुरुषं (पुरुषः, २) - useless person तत्र - there दुर्लभः - unlucky (inefficient) योजकः - user (manager).
There is no letter forsaken in all mantras;
there is no root which cannot be used in some medicine;
So also, there is no useless person;
Only the ignorant one who cannot use what he has.
01 June 05: http://www.geocities.com/prashanth_k_blr/Subhashitani/
Sunday, August 13, 2006
सुभाषितम् - मन्त्रः
षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ॥
षट्कर्णः - heard by six ears (overheard) भिद्यते - destroys मन्त्रः - the mantra (or counsel). चतुष्कर्णः - heard by four ears स्थिरो भवेत् - would remain steadfast. मन्त्रस्य (मन्त्रः, ६) - The mantra द्विकर्णस्य (द्विकर्णः, ६) - heard by two ears (not imparted) न गच्छति - does not go ब्रह्मा-अपि-अन्तम् - near to brahma.
A mantra (or counsel) is broken when overheard by an extra set of ears; It remains stead-fast when imparted in private. When it is only self-imparted, it surely does not take one to heaven (near brahma).
Image Source -- http://chitrapurmath.net/i8.jpg
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ॥

A mantra (or counsel) is broken when overheard by an extra set of ears; It remains stead-fast when imparted in private. When it is only self-imparted, it surely does not take one to heaven (near brahma).
Image Source -- http://chitrapurmath.net/i8.jpg
सुभाषितम् - शास्त्रसारम्
षट्पदः पुष्पमध्यस्थो यथा सारं समुद्धरेत् ।
तथा सर्वेषु शास्त्रेषु सारं गृह्ण्न्ति पण्डिताः ॥
यथा - just as षट्पदः (१) - the six-footed one (a bee) पुष्प-मध्यस्थः - sitting in the middle of a flower समुद्धरेत् - draws out सारम् (सारः/सारम्, २) - its essence. तथा - so also पण्डिताः (पण्डितः, १, बहु) - the learned ones गृह्णन्ति - take सारम् (२) - the essence सर्वेषु (सर्व, ७, बहु) - in all शास्त्रेषु (शास्त्रः, ७, बहु) - the shastras.
The wise ones take away the essence of all the shastras, just as the six-footed bumble bee seated in the midst of a flower draws out its very essence.
तथा सर्वेषु शास्त्रेषु सारं गृह्ण्न्ति पण्डिताः ॥
यथा - just as षट्पदः (१) - the six-footed one (a bee) पुष्प-मध्यस्थः - sitting in the middle of a flower समुद्धरेत् - draws out सारम् (सारः/सारम्, २) - its essence. तथा - so also पण्डिताः (पण्डितः, १, बहु) - the learned ones गृह्णन्ति - take सारम् (२) - the essence सर्वेषु (सर्व, ७, बहु) - in all शास्त्रेषु (शास्त्रः, ७, बहु) - the shastras.
The wise ones take away the essence of all the shastras, just as the six-footed bumble bee seated in the midst of a flower draws out its very essence.
सुभाषितम् - सकृत् सकृत्
सकृत् जल्पन्ति राजानः सकृज्जल्पन्ति साधवः ।
सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥
राजानः (राजन्, १, बहु) - kings जल्पन्ति - speak (order) सकृत् - once. साधवः (साधुः, १, बहु) - renunciates जल्पन्ति - speak (advice) सकृत् - once. कन्याः (कन्या, १, बहु) - daughters प्रदीयन्ते - are given [in marriage] सकृत् - once. एतानि (एतत्, २, बहु) - these त्रीणी - three [should be done] सकृत्-सकृत् - once and only once.
Kings speak their orders but once;
Sadhus speak their advice but once;
Daughters are given in marriage but once;
These three should be once and only once.
सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥
राजानः (राजन्, १, बहु) - kings जल्पन्ति - speak (order) सकृत् - once. साधवः (साधुः, १, बहु) - renunciates जल्पन्ति - speak (advice) सकृत् - once. कन्याः (कन्या, १, बहु) - daughters प्रदीयन्ते - are given [in marriage] सकृत् - once. एतानि (एतत्, २, बहु) - these त्रीणी - three [should be done] सकृत्-सकृत् - once and only once.
Kings speak their orders but once;
Sadhus speak their advice but once;
Daughters are given in marriage but once;
These three should be once and only once.
Saturday, August 12, 2006
सुभाषितम् - सहोदरः
देशे-देशे कलत्राणि देशे-देशे च बान्धवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥
देशे-देशे (देशः, ७)- in all places कलत्राणि (कलत्रम्, 1, बहु) - wives [can be found] च - and बान्धवाः (बान्धवः, १, बहु) relatives [can be found] देशेदेशे - everywhere. [but] न पश्यामि - I cannot see तं देशं - that [other] place यत्र - where सहोदरः भ्राता (भ्रातृ, १) - a true blood-brother [can be found].
Wives and relatives--these can be found everywhere; but a brother, a true blood-brother, in no other place can I see him.
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥
देशे-देशे (देशः, ७)- in all places कलत्राणि (कलत्रम्, 1, बहु) - wives [can be found] च - and बान्धवाः (बान्धवः, १, बहु) relatives [can be found] देशेदेशे - everywhere. [but] न पश्यामि - I cannot see तं देशं - that [other] place यत्र - where सहोदरः भ्राता (भ्रातृ, १) - a true blood-brother [can be found].
Wives and relatives--these can be found everywhere; but a brother, a true blood-brother, in no other place can I see him.
सुभाषितम् - विवेकः
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत हि ।
गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥
विनिश्चित्य (ल्यप्) - having deliberated upon अर्थानर्थौ (अर्थः अनर्थः च) - the advantages and disadvantages, व्यवसायं (व्यवसायः, २) - pursue it भजेत् - appropriately . कुर्यात् - Do संग्रहं - seize गुणतः - the meritous, and विसर्जयेत् - dismiss दोषतः - the fault-ridden.
Having deliberated upon both the advantages and disadvantages, pursue the decision relentlessly. Pursue the meritous actions, while rejecting the fault-ridden actions.
गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥
विनिश्चित्य (ल्यप्) - having deliberated upon अर्थानर्थौ (अर्थः अनर्थः च) - the advantages and disadvantages, व्यवसायं (व्यवसायः, २) - pursue it भजेत् - appropriately . कुर्यात् - Do संग्रहं - seize गुणतः - the meritous, and विसर्जयेत् - dismiss दोषतः - the fault-ridden.
Having deliberated upon both the advantages and disadvantages, pursue the decision relentlessly. Pursue the meritous actions, while rejecting the fault-ridden actions.
सुभाषितम् - रामायणम्
शृण्वन् रामायणं भक्त्या यः पादं पदमेव च ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥
यः - he who भक्त्या (भक्तिः, ३) - with bhakti, शृण्वन् (शतृ) - is listening रामायनं - to the ramayana पादं (पादः, २) - [or just] a quarter of a verse पदम् (पदम्, २) - [or just] a syllable. सः - he याति - goes to ब्रह्मणः (ब्रह्मन्, ६) - brahma's स्थानम् (२) - abode, [where he is] सदा - always पूज्यते - worshipped ब्रह्मणा (ब्रह्मन्, ३) - by brahma.
He who listens to the ramayana, a portion of its verse, or even just a syllable; He enters brahma-loka itself where he is ever worshipped by the creator.
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥
यः - he who भक्त्या (भक्तिः, ३) - with bhakti, शृण्वन् (शतृ) - is listening रामायनं - to the ramayana पादं (पादः, २) - [or just] a quarter of a verse पदम् (पदम्, २) - [or just] a syllable. सः - he याति - goes to ब्रह्मणः (ब्रह्मन्, ६) - brahma's स्थानम् (२) - abode, [where he is] सदा - always पूज्यते - worshipped ब्रह्मणा (ब्रह्मन्, ३) - by brahma.
He who listens to the ramayana, a portion of its verse, or even just a syllable; He enters brahma-loka itself where he is ever worshipped by the creator.
Thursday, August 03, 2006
सुभाषितम् - दुष्टा भार्या
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥
भार्या - wife. दुष्टा - spoilt / wicked. मित्रं - friend. शठं - wicked. च - and. भृत्यः - servant. उत्तर-दायकः - impertinent / backtalker. गृहे (गृहम्, ७) in the house. ससर्पे (ससर्पः, ७) - infested by serpents. च - and. मृत्युः - death. वासः - dwells. एव - only. न - without a. संशयः - doubt.
A spoilt wife, wicked friend, and impertinent servant, are all like a house infested by serpents. Without a doubt, death resides there.
03 Aug 06: http://www.geocities.com/prashanth_k_blr/Subhashitani/
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥
भार्या - wife. दुष्टा - spoilt / wicked. मित्रं - friend. शठं - wicked. च - and. भृत्यः - servant. उत्तर-दायकः - impertinent / backtalker. गृहे (गृहम्, ७) in the house. ससर्पे (ससर्पः, ७) - infested by serpents. च - and. मृत्युः - death. वासः - dwells. एव - only. न - without a. संशयः - doubt.
A spoilt wife, wicked friend, and impertinent servant, are all like a house infested by serpents. Without a doubt, death resides there.
03 Aug 06: http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - कुलस्यार्थे
कुलस्यार्थे त्यजेदेकम् ग्रामस्यार्थे कुलम् त्यजेत् ।
ग्रामम् जनपदस्यार्थे आत्मार्थे पृथिवीम् त्यजेत् ॥
त्यजेत् - sacrifice / abandon. अर्थे - for the sake of. कुलस्य (कुलम् ६) - of a family. एकम् (२) - one person. ग्रामस्य (ग्रामम्, ६) - of a village. कुलम् (२) - a family. जनपदस्य (जनपदः, ६) - of a nation. ग्रामम् (२) - a village. आत्मार्थे (आत्मनः अर्थे) - for the sake of oneself. पृथिवीम् (२) - the world.
For the well-being of the family, forsake one person;
For the well-being of the village, forsake a family;
For the well-being of the nation, forsake a village;
but . . .
To save oneself, forsake the world
31 May 05: http://www.geocities.com/prashanth_k_blr/Subhashitani/
ग्रामम् जनपदस्यार्थे आत्मार्थे पृथिवीम् त्यजेत् ॥
त्यजेत् - sacrifice / abandon. अर्थे - for the sake of. कुलस्य (कुलम् ६) - of a family. एकम् (२) - one person. ग्रामस्य (ग्रामम्, ६) - of a village. कुलम् (२) - a family. जनपदस्य (जनपदः, ६) - of a nation. ग्रामम् (२) - a village. आत्मार्थे (आत्मनः अर्थे) - for the sake of oneself. पृथिवीम् (२) - the world.
For the well-being of the family, forsake one person;
For the well-being of the village, forsake a family;
For the well-being of the nation, forsake a village;
but . . .
To save oneself, forsake the world
31 May 05: http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - कोऽन्धः
कोऽन्धो योऽकार्यतः को बधिरो यो हितानि न शृणोति ।
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥
कः - who. अन्धः - blind man. यः - he. अकार्यतः - who performs improper deeds. बधिरः - deaf man. न - does not शृणोति - listen to. हितानि (हितम्, २, बहु) - advice. मूकः - mute. काले - at the right time. न - does not जानाति - know. वक्तुम् - to say. प्रियाणि [वाक्यानि] - sweet [words].
Who is blind? He who acts improperly.
Who is deaf? He who does not listen to advice.
Who is mute? He who does not know how to speak sweetly when the time arises.
16 May 05 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥
कः - who. अन्धः - blind man. यः - he. अकार्यतः - who performs improper deeds. बधिरः - deaf man. न - does not शृणोति - listen to. हितानि (हितम्, २, बहु) - advice. मूकः - mute. काले - at the right time. न - does not जानाति - know. वक्तुम् - to say. प्रियाणि [वाक्यानि] - sweet [words].
Who is blind? He who acts improperly.
Who is deaf? He who does not listen to advice.
Who is mute? He who does not know how to speak sweetly when the time arises.
16 May 05 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - अलि-शुक-भ्रान्तिः
पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥
भ्रान्त्या (भ्रान्तिः, ३) - mistaking it to be. मुकुल (मुकुलम्) - the bud. पलाश (पलाशः) - of the palasha tree. अलिः - a scorpion. पतति - falls. तुण्डे (तुण्डम्) - into the beak शुक (शुकः) of a parrot. सः अपि - he (the parrot) also. भ्रान्त्या (भ्रान्तिः, ३) - mistaking it to be. फल (फलम्) - the fruit. जम्बू - of the jambu tree. इच्छति - wants. धर्तुम् - to eat (support) it.
A scorpion falls into the beak of a parrot, mistaking it to be the bud of the palasha tree; the parrot wants to eat this scorpion, mistaking it to be the fruit of the jambu tree! thus, all is not always what it seems!
05 July 06 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥
भ्रान्त्या (भ्रान्तिः, ३) - mistaking it to be. मुकुल (मुकुलम्) - the bud. पलाश (पलाशः) - of the palasha tree. अलिः - a scorpion. पतति - falls. तुण्डे (तुण्डम्) - into the beak शुक (शुकः) of a parrot. सः अपि - he (the parrot) also. भ्रान्त्या (भ्रान्तिः, ३) - mistaking it to be. फल (फलम्) - the fruit. जम्बू - of the jambu tree. इच्छति - wants. धर्तुम् - to eat (support) it.
A scorpion falls into the beak of a parrot, mistaking it to be the bud of the palasha tree; the parrot wants to eat this scorpion, mistaking it to be the fruit of the jambu tree! thus, all is not always what it seems!
05 July 06 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - बुद्धिः
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥
यः - that person who. पठति - reads. लिखति - writes. पश्यति - observes. परिपृच्छति - enquires. उपाश्रयति - leans upon. पण्डितान् (पण्डितः, २, बहु) - scholars. तस्य - his. बुद्धिः - intellect. विकासते - blooms. इव - like. नलिनी-दलम् - the petals of a lotus flower. किरणैः (किरणः, ३, बहु) - by the rays. दिवाकर (दिवाकरः) - of the sun.
He who reads and writes; observes and enquires; and leans upon [the knowledge of] scholars. His intellect ever blossoms, like the petals of the lotus which open spontaneously in sunshine.
10 Feb 06 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥
यः - that person who. पठति - reads. लिखति - writes. पश्यति - observes. परिपृच्छति - enquires. उपाश्रयति - leans upon. पण्डितान् (पण्डितः, २, बहु) - scholars. तस्य - his. बुद्धिः - intellect. विकासते - blooms. इव - like. नलिनी-दलम् - the petals of a lotus flower. किरणैः (किरणः, ३, बहु) - by the rays. दिवाकर (दिवाकरः) - of the sun.
He who reads and writes; observes and enquires; and leans upon [the knowledge of] scholars. His intellect ever blossoms, like the petals of the lotus which open spontaneously in sunshine.
10 Feb 06 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
Subscribe to:
Posts (Atom)