अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥१.१॥
अन्वयः ॥ उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति।
पुंसवनी ॥ उत्तरककुभिः देवतास्वरूपो हिमालयनामकः पर्वतश्रेष्ठः पूर्वसमुद्रादारभ्य पश्चिमसमुद्रपर्यन्तं विस्तीर्णः, भूमेः परिच्छेदको दण्डः इव वर्तत इत्यर्थः। मानदण्डः हि मेयेन तुल्यपरिमाणो भवतीति यावत्।
उत्तरस्याम्=उदीच्याम्; दिशि=आशायाम्; देवतात्मा=देवतास्वरूपः; हिमालयो नाम=हिमालय इति प्रसिद्धः; नगाधिराजः=पर्वतराजः; पूर्वापरौ=पूर्वपश्चिमौ; तोयनिधी=समुद्रौ; वगाह्य=प्रविश्य; पृथिव्याः=भूमेः; मानदण्ड इव=परिच्छेदकदण्डः इव; स्थितः=अवस्थितः; अस्ति=वर्तते।
देवा आत्मा यस्य सः देवतात्मा। हिमानाम् आलयः हिमालयः। न गच्छन्तीति नगाः, अधिको राजा अधिराजः; नगानाम् अधिराजः नगाधिराजः। पूर्वश्च अपरश्च पूर्वापरौ। तोयानां निधिः तोयनिधिः। मानस्य दण्डः मानदण्डः, अथवा मानश्च असौ दण्डः मानदण्डः॥
Showing posts with label कुमारसम्भवम्. Show all posts
Showing posts with label कुमारसम्भवम्. Show all posts
Thursday, April 20, 2006
कुमारसम्भवम् १.२
यं सर्वशैलाः परिकल्प्य वत्सम्
मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥१.२॥
अन्वयः ॥ सर्वशैलाः यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति) भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः॥
पुंसवनी ॥ पुरा किल राजा पृथुः क्षुत्क्षामदेहानां प्रजानां हिताय गोरूपां पृथिवीं तानि तानि रत्नानि समदूदुहत्। तत्र च तेषु वर्गेषु यथोचितं महान्तो गोद्घारः श्रेष्ठाः वत्साश्च परिकल्पिता आसन्। तदनुसारेण सर्वे पर्वताः सुमेरुपर्वतं दोग्धारं कृत्वा हिमालयं च वत्सं परिकल्प्य पृथुराजस्याज्ञया पृथिवीं मरकतपद्मरागमौक्तिकप्रभृतीन् मणीन् मृतसञ्जीविनीप्रभृतीः ओषधीश्च दोहयामासुरिति भावः।
सर्वशैलाः=सकलपर्वताः; यं हिमालयम्; वत्सं परिकल्प्य=वत्सत्वेन कल्पयित्वा; दोहदक्षे=दोहननिपुणे; मेरौ=सुमेरौ; दोग्धरि=दोहके; स्थिते=वर्तमाने (सति); भास्वन्ति=कान्तिमन्ति; रत्नानि=मरकतपद्मरादादिमणीन् स्वजातिश्रेष्ठवस्तूनि च; महौषधीश्च=सञ्जीविन्यादीश्च; पृथूपदिष्टाम्=वैन्योपदिष्टाम्; धरित्रीम्=पृथिवीम्; दुदुहुः=दुग्धवन्तः।
सर्वे च ते शैलाः सर्वशैलाः। दोहे दक्षः दोहदक्षः। पृथुना उपदिष्टा पृथूपदिष्टा।
मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥१.२॥
अन्वयः ॥ सर्वशैलाः यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति) भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः॥
पुंसवनी ॥ पुरा किल राजा पृथुः क्षुत्क्षामदेहानां प्रजानां हिताय गोरूपां पृथिवीं तानि तानि रत्नानि समदूदुहत्। तत्र च तेषु वर्गेषु यथोचितं महान्तो गोद्घारः श्रेष्ठाः वत्साश्च परिकल्पिता आसन्। तदनुसारेण सर्वे पर्वताः सुमेरुपर्वतं दोग्धारं कृत्वा हिमालयं च वत्सं परिकल्प्य पृथुराजस्याज्ञया पृथिवीं मरकतपद्मरागमौक्तिकप्रभृतीन् मणीन् मृतसञ्जीविनीप्रभृतीः ओषधीश्च दोहयामासुरिति भावः।
सर्वशैलाः=सकलपर्वताः; यं हिमालयम्; वत्सं परिकल्प्य=वत्सत्वेन कल्पयित्वा; दोहदक्षे=दोहननिपुणे; मेरौ=सुमेरौ; दोग्धरि=दोहके; स्थिते=वर्तमाने (सति); भास्वन्ति=कान्तिमन्ति; रत्नानि=मरकतपद्मरादादिमणीन् स्वजातिश्रेष्ठवस्तूनि च; महौषधीश्च=सञ्जीविन्यादीश्च; पृथूपदिष्टाम्=वैन्योपदिष्टाम्; धरित्रीम्=पृथिवीम्; दुदुहुः=दुग्धवन्तः।
सर्वे च ते शैलाः सर्वशैलाः। दोहे दक्षः दोहदक्षः। पृथुना उपदिष्टा पृथूपदिष्टा।
Subscribe to:
Posts (Atom)