Thursday, July 20, 2006

रघुवंशः १.१

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥

पदच्छेदः -- वाक्-अर्थौ , इव , सम्पृक्तौ , वाक्-अर्थ-प्रतिपत्तये , जगतः, पितरौ , वन्दे , पार्वती-परमेश्वरौ ॥

अन्वयः -- (अहं) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्दे ॥
वाच्यपरिवर्तनम् -- (मया) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्द्येते ॥

भावार्थः -- अहं विशिष्ट-शब्दार्थयोः सम्यक्-ज्ञानार्थं शब्दार्थौ इव नित्य-सम्मिश्रौ संसारस्य मातापितरौ शिवा-शिवौ भक्त्या नमस्करोमि ॥

For the right comprehension of words and their senses, I salute Parvati and Parameshwara, the parents of the world, who are perpetually united like words and their meanings.

वागर्थ-प्रतिपत्तये - for the right comprehension of words and their senses ॥ वन्दे - I salute ॥ पार्वती-परमेश्वरौ - Parvati and Parameshwara ॥ जगतः पितरौ - the parents of the world ॥ सम्पृक्तौ - who are perpetually united ॥ वागर्थौ इव - like words and their meanngs ॥

व्याख्या -- अहं पार्वतीपरमेश्वरौ वन्दे । कथं भूतौ पार्वतीपरमेश्वरौ ? सम्पृक्तौ, सम्मिलितौ एकीभूतौ । कौ इव ? नित्यसम्बद्धौ वागर्थौ इव । कस्मै प्रयोजनाय ? वागर्थप्रतिपत्तये, विशिष्टयोः शब्दार्थयोः अवगमनाय । पार्वती च परमेश्वरः च, पार्वती-परमेश्वरौ । पार्वतीं पाति रक्षति इति पार्वतीपः, रमायाः लक्ष्म्याः ईश्वरः रमेश्वरः, पार्वतीपः च रमेश्वरः च पार्वतीप-रमेश्वरौ, हरिहरौ । पुनः कथं भूतौ ? जगतः पितरौ । माता च पिता च पितरौ । {मातापित्रॊः इति एकशेषः ।} वाक् च अर्थः च वागर्थौ तौ इव । {इवेन सह नित्यसमासः विभक्त्यलोपः च इति । इवेन सह ऐकपद्यं, विभक्तेः अलोपः च ।} वागर्थौ इव । वाचाम् अर्थः यत्र सः वागर्थः, काव्यम् । तस्य प्रतिपत्तिः निष्पत्तिः, सम्पूर्णता । तस्यै वागर्थ-प्रतिपत्तये काव्य-निष्पत्तये इति अर्थः । उभयोः किम् इति नमस्कारः ? --

शिवा शब्दमयी प्रोक्ता शम्भुश्चार्थमयः स्मृतः ।
अतः शब्दार्थनिष्पतिसिद्धये तौ नतौ मया ॥

कथं मातुः पूर्वं नतिः ? अभ्यर्चितत्वात् पितुः युज्यते, यः च अर्चितं द्वयोः इति स्ववचनात्, कवेः देवी-नाम्ना प्रसिद्धत्वात् तत्प्रसाद-प्राप्त-महत्त्वात् च शिवाभ्यर्चिता । अन्यच्च्-

पतितोऽपि पिता त्याज्यो माता नैव च नैव च !
गर्भाधारणपोषाभ्यां ताभ्यां माता गरीयसी ॥

I salute Parvati and Parameshwara, who are ever linked and united like a word and its intended meaning. For what reason? For the correct understanding of a word’s import. Or, in a secondary sense, parvatipa-rameshwarau may be understood as Shiva and Vishnu. They are the progenitors of the world. In order to complete this kavya successfully, I salute them.

रघुवंशः १.२

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥

पदच्छेदः -- क्व , सूर्य-प्रभवः , वंशः , क्व , च , अल्प-विषया , मतिः, तितीर्षुः , दुस्तरं , मोहात् , उडुपेन , अस्मि , सागरम् ॥

अन्वयः -- सूर्य-प्रभवः वंशः क्व, अल्पविषया (मम) मतिः च क्व; (अहं) दुस्तरं सागरं मोहात् उडुपेन तितीर्षुः अस्मि ॥

वाच्यपरिवर्तनम् -- सूर्यप्रभवेण वंशेन क्व (भूयते) अल्पविषयया (मम) मत्या च क्व (भूयते) दुस्तरं सागरं मोहात् उडुपेन तितीर्षुणा (मया) भूयते॥

भावार्थः -- सूर्य-वंशम् एतावत् विशालं मम च बुद्धिः अल्पा । उभयोः महदन्तरम् । वंशस्य वर्णनं कर्तुम् अशक्ता मम बुद्धिः । यथा सः पुरुषः यः तृणादि-निर्मितया नैकया सागरं तरितुम् इच्छति हास्यास्पदं भवति तथैव अहं यः ईदृशं दुस्साहसं करोमि हास्यास्पदम् अस्मि ॥

There is great difference between my intellect of limited scope and the enacted race sprung from the Sun. It is under a delusion that I am desirous of crossing, by means of a raft, the ocean so difficult to be passed over.

क्व - where is ॥ सूर्य-प्रभवः वंशः - the race sprung from the Sun ॥ क्व च - and where is ॥ (मम) अल्पविषया मतिः - my limited intellect ॥ मोहात् - Under a delusion ॥ तितीर्षुः अस्मि - I am desirous of crossing ॥ उडुपेन - by means of a raft ॥ सागरं - the ocean ॥ दुस्तरं - so difficult (to traverse) ॥

व्याख्या -- क्व कुत्र । सूर्यप्रभवः वंशः क्व, अल्पविषया मे मम मतिः च क्व? द्वौ क्व-शब्दौ महदन्तरं सूचयतः । सूर्यवंशं आकलयितुं न शक्नोमि इति अर्थः । मोहात् अज्ञानात् (शक्य-अशक्य-विवेक-अभावात्) उडुपेन काण्ड-प्लवेन तृणादि-निर्मितेन प्लवेन वा दुस्तरं तरितुम् अशक्यं सागरं समुद्रं तितीर्षुः अस्मि । तरितुम् इच्छुः तितीर्षुः । प्रभवति अस्मात् इति प्रभवः । सूर्यः प्रभवः यस्य सः सूर्यप्रभवः । अल्पः विषयः ग्राह्यः यस्याः सा अल्पविषया मम मे मतिः । दुःखेन तरितुं शक्यं दुस्तरम् अल्पमतित्वे रघुवंश-वर्णनम् उडुपेन सागर-तरणवत् दुष्करम् इति भावः। सूर्यवंशजातानां महतां चरितं स्वल्प-मतीनां चिन्तयितुम् अपि अशक्यम् इति भावः ॥

There is great difference between my intellect of limited scope and the enacted race sprung from the Sun. It is such that I am unable to to describe this race. Out of delusion, by means of a raft-like incapable mind, I am desirous of crossing an ocean. Describing the greatness of this race should not even be thought of by one whose mind is as inferior as myself.