Monday, May 14, 2007

मण्डल-क्रीडनकानि

बालकावस्थायां, मित्रमण्डले फलक-क्रीडनकानि / मण्डल-क्रीडनकानि -- मोनोपोली, क्लू, लूडो, इत्यादयः -- उपयुज्य क्रीडामि स्म । गते सप्ताहान्ते, क्रीडनकापणम् अवलोक्य अन्तर्गतः । बह्व्यः विविधवर्णीयाः विविधाकाराः क्रीडाः । प्रत्येकं, तस्य विषय-सन्दर्भः (theme) च । गञ्जीफा-क्रीडनकानि प्रचुरानि । अद्यत्वे मण्डलक्रीडनकानि अपि गञ्जीफा-रूपेन निर्मितानि सन्ति, यतः क्रीडित्वा भाण्डारे स्वल्पम् एव स्थलम् आवश्यकं भवति । काश्चन गञ्जीफाः भूमौ निधाय, ताः एव मण्डलं भविष्यन्ति । अन्याः गञ्चीफाः क्रीडितुं उपयोग्याः, अपराः प्राप्ताङ्कं गणयितुं उपयोग्याः । अक्ष-स्थाने अपि गञ्जीफाः--एकस्य अक्षस्य स्थाने सामान्यतः ३६ गञ्जीफाः निर्मिताः भवन्ति । एवं प्रति-पर्याय-षट्कं तस्य मिश्रणस्य आवश्यकता नास्ति ।

Saturday, May 05, 2007

रिक्तम्

ह्यः यदा अहं गृहं गतः, पत्न्या निवेदितम् -- आपणः गन्तव्यः -- इति । प्रायः किमपि वस्तु क्रेतुम् इच्छति इति चिन्तयन् , अस्तु इति उक्त्वा , स्वकार्यं पालयन् आसम् । अनन्तरं यदा अहं हैमयन्त्रम् उद्घाटितवान् , आश्चर्यचकितोऽहं अहो इति उच्चारितवान् । हैमयन्त्रं रिक्तम् आसीत् । दधि, क्षीरं, शाकं, फलं . . . एकम् अपि नासीत् । पत्न्या उक्तम् -- यतः भवान् कार्यव्यस्तः, इतः पूर्वं एषः विषयः अनुक्तः, किन्तु इदानीं गमनं विना किं वा करवाव इति । किन्तु , प्रतिदिनं सा सम्यक् भोजनं पचति अपि ! बहूनि शाकानि सन्ति चेत् अपि मम पचनं तु सामान्यम् । प्रत्युत, यद्यपि स्वल्पम् एव आसीत्, तेन पत्नी रुचिकरं भोजनं पक्ववती । यद्यपि सा स्वपचनकौशलं न अभिजानाति, मम जिह्वा मां सम्यक् निवेदयति ।

Friday, May 04, 2007

दर्शने अदर्शनम्

यदा बहु कार्यम् अस्ति , तेन पीडनं च, उद्विग्नेन मया स्वप्नः न क्रियते । एवं प्रतिदिनं घण्टाचतुष्टयात्मकया निद्रया स्वभावः सम्यक् दृष्यते । अपरेण चलच्चित्र-मुद्रिकां निर्माय, पाश्चात्य-दर्शने , अहं स्वात्मानम् अभिज्ञातुं शक्नोमि वा इति प्रश्नः । अन्येषाम् असमः, अहं योगी नास्मि, प्रत्युत स्वप्नावलम्बी । इदम् अभिलषितं विना , या स्वल्पा संस्कृतिः अस्ति, सा अपि अदृश्या भवति । विना चिन्तनं, विना चित्तं, जडेन कायेन कार्यं क्रियते । अन्तर्यामिवत् दर्शी भवामि । किन्तु आनन्दे योगिनः साक्षि-दर्शनं, श्रान्ते मम अदर्शनं च, एतयोः महान् भेदः ।

Thursday, May 03, 2007

गणानुसरणम्

एषः मासः क्लिष्टकरः । गत-मासे भाषा-वर्गं न गतवान् । केवलं समयाभावः कारणं नास्ति । सङ्गणक-तन्त्रज्ञानां कार्यं कथम् ? सर्वे स्वकार्यं कुर्वन्ति । अनन्तरं, सर्वेषां कृत-कार्याणां योजना । तत्र, सर्वे सम्भूय, सर्वैः कार्यं करणीयं भवति । प्रातः कार्यालयम् आगत्य, सायङ्काले गृहगमनैच्छा मम । किन्तु , सर्वेषां सहोद्योगिनां न तथा । एकादशवादने कार्यालयम् आगच्छन्ति केचन । किन्तु अलसाः न । अर्धरात्रि-पर्यन्तं श्रम-कार्यं कुर्वन्ति । विकलङ्गित-काले कार्यकरणम् । तथाऽपि, यथा गणस्य सम्मतिः तत् अनुसृत्य मम उररीकरणम् । किं वा कुर्याम् ? तर्हि, एतस्मिन् मासे मम भाषावर्ग-संस्कृतपठनं गतम् ।

Tuesday, May 01, 2007

भजनम्

अभिनव-यौवनः अहं साप्ताहिक-भजन-मण्डले भागं स्वीकरोमि स्म । मातृभूमेः बहिः गत्वा एतत् चरितम् अदृश्यं अन्तर्भूतम् । किन्तु , बालाभ्यासाः जलपतनम् इव । तस्य अवरोधं कदा पर्यन्तं कर्तुं शक्नुमः ? एवम् अकस्मात् मनसि भजनैच्छा उत्पन्ना । आधुनिकरीत्या अन्तर्जाल-द्वारा अन्वेषणम् । तत् कुर्वन् आश्चर्यचकितोऽहम् ! पूर्वं संस्कृतम् अज्ञात्वाऽपि सर्वं संस्कृतेन कृतम् । किन्तु नूतनानि भजनानि आङ्ग्लभाषया क्रियन्ते । संस्कृतस्य सुन्दर-भावस्य अनुवादं कर्तुं प्रयतन्ते एते निर्मातरः । मह्यं हास्यम् इव श्रूयते, यतः मम श्रवणाभ्यासः नास्ति । क्रिस्तजनाः इव श्रूयन्ते । संस्कृतं तु सागरम् । गभीर-मध्य-गमन-पूर्वं भाषा-कौशल्यम् आवश्यकं स्यात् । किन्तु , सरल-संस्कृतं तु अतिसरलम् । सामान्य-भजनानि तु तथा --

गज-मुख ! गज-मुख ! गणनाथ !
सुर-मुनि-वन्दित ! गुण-शील !

युवकानां सरल-संस्कृतपरिचयः आवश्यकः । श्रद्धा, एवं युवकेभ्यः शिबिरानि इत्यादीनि उत्तम-विचाराः ॥