Monday, November 26, 2007

धन्यवादाय

अमेरिका-देशे, पूर्वस्मिन् सप्ताहे गुरुवासरे देशीय-विरामः। बहुषु स्थलेषु शुक्रवासरः अपि विरामदिनम्, अतः पञ्चदिनात्मिका विराममाला बहुभिः लब्धा। देसेम्बर-मासे सर्वेऽपि प्रायेण सप्ताहद्वयात्मकविरामं स्वीकुर्वन्ति। कार्यालये यदा योजना क्रियते, ह्रस्व-मासः इति सर्वेऽपि चिन्तयन्ति। किन्तु, तस्य मासस्य पूर्वभागेऽपि बहु कार्यं न क्रियते, इति कर्मकराः घोषन्ति। किमर्थम्? एकपक्षे धन्यवाद-विरामः, अपर-पक्षे क्रीस्तविरामः, मध्ये केवलं द्वौ सप्ताहौ। अतः कार्यं कर्तुं मनः न अङ्गीकरोति॥

Monday, November 19, 2007

अर्घ्यप्रदानम्


भक्ताः केचन यमुना-नद्यां अर्घ्यप्रदाने स्थिताः। एतादृशा सुन्दरी परम्परा अद्याऽपि अस्ति इति महते सन्तोषाय।

मूर्खः चोरः गृहीतः

एडम्-कूपर् नाम्ना चोरः, आपणं प्रवेष्टुम् उपरिष्टात् छदात् वायु-नाल-द्वारा गतः। किन्तु, अल्पस्थले पीडितः सः तत्रैव बद्धः। आरक्षकैः तैलम् उपयुज्य, सः चोरः निर्गतः। इदानीं कारागृहवासी, घोषणपूर्वं $10,000 धनाय गृहीतः॥

चोरग्रहणे आरक्षकैः सदा जागरूकता आश्रयणीया। यदा मूर्खाः चोराः स्वबद्धतां कारयन्ति, आरक्षकेभ्यः हास्यं भवति, ननु?

मुद्गल लेखकः

गत-मासे किमपि न लिखितम् अत्र। किमर्थम् इति निवेदयामि। संस्कृतेन संस्कृतं इति अन्दोलनं गत-विंशेभ्यः वर्षेभ्यः प्रचलत् अस्ति। तत्र अग्रेसरति संस्कृतभारति। एवमेव लेखनेऽपि संस्कृतं संस्कृतेन लिखामः, इत्युक्ते देवगागरि-लिप्या, न तु अन्यया लिप्या। एतत् कर्तुं बरह, अन्ये अपि सन्ति। तत्-द्वारा साक्षात् संस्कृतेन लेखितुं शक्यते।

केचन (तेषु अहमपि) वेद-सूक्तानि अपि लेखितुं इच्छुकाः। किन्तु, एतत् कर्तुं मार्गः नास्ति। यतः स्वराः कथं लेखनीयाः? तर्हि, एतत् कर्तुं मया एकः लेखकः निर्मितः। इतः परं सङ्गणकयन्त्रे, वेदसूक्तानि साक्षात् संस्कृतेन एव लेखितुं शक्यते। कथं दृष्यन्ते? छन्दस्-लिप्या एवं दृष्यते। पठितृषु कोऽपि एतस्य उपयोगं कर्तुम् इच्छति चेत्, प्रतिपत्रं लिखतु॥