Thursday, March 29, 2007

कुक्कुर-कुक्कुटयोः

गतमासस्य सम्भाषण-सन्देशे बालमोदिनी कथा । एतस्मिन् विभागे प्रायेण उपरिस्थित-चित्रे कथायाः इतिवृत्तं वर्णितम् अस्ति । कथायाः इतिवृत्त-चित्रे कुक्कुटः । किन्तु कथायां कुक्कुरः अस्ति, न तु कुक्कुटः ! यतः "कुक्कुरः" "कुक्कुटः" शब्दयोः सदृशता, भ्रमः भवेत् । इतोऽपि चित्रम् ! कथान्ते पठितम् -- कुक्कुरः गृहं रक्षति इति । भ्रमिताः वयं तदा अभिज्ञातवन्तः यत् बुक्कन् कुक्कुरः गृहं रक्षति, न तु चित्रस्थितः कुक्कुटः !

क्त-क्तवतू (पुनः)

पूर्वं क्त-क्तवत्योः चर्चा कृता । किन्तु , संशयाः अनिवारिताः इति सूचितम् ।

क) गत्यर्थ-युक्त-धातवः प्रयोग-त्रयेऽपि भवितुम् अर्हन्ति वा ?

मित्रं अध्यापकं पृष्ट्वा "आम्" इति सूचितवती । अष्टाध्याय्याम् वर्तते यत् --

गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः च (३.४.७२) [क्तः, कर्त्तरि, कर्मणि भावे च अकर्मकेभ्यः, धातोः, प्रत्ययः] ॥

प्रथमावृत्त्यां अर्थं दत्तम् -- गत्यर्थेभ्यः धातुभ्यः अकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः विहितः सः कर्त्तरि भवति चकाराद् यथाप्राप्तं भावकर्मणोः भवति । उदाहरणानि -- गतः देवदत्तः ग्रामम् । गतः देवदत्तेन ग्रामः । गतं देवदत्तेन ।

(एतत् पत्रम् अपि क्त-प्रत्ययस्य अर्थं बोधयति)

Wednesday, March 28, 2007

वासपरिवर्तनम्

अद्य, नूतन-भाटक-गृहे वासम् आरब्धम् । पुरातन-गृहात्, नूतनगृहं नयनगोचरे अस्ति । बहूभिः जनैः उक्तम् -- परिवर्तनं सरलं भवेत्, यतः दूरं न गन्तव्यम् । किन्तु , दूरं वा समीपं वा, बहूनी कार्याणि करणीयानि । प्रतिजनं तस्य परिष्कारं कुर्यात् । कोऽपि अन्यं दृष्ट्वा मा वदेत् -- तस्मै सरलम् । सर्वेषां स्थितिः एका एव । क्रमेण पदम् अग्रे स्थापनीयम् । जनहितार्थं कष्टं सहनीयम् । लक्ष्यं प्रति गन्तव्यम् ।

वास-परिवर्तन-साहाय्यार्थं भारवाहकः युक्तः । सः आगमन-समयात् अर्धघण्टा-पूर्वः आगतः । सद्यः कार्यं आरब्धम् । षट्-घण्टानां कार्यं कृतम् । अन्ते तेन उक्तम् -- पञ्चघण्टानां कार्यं कृतम् इति । शीघ्रं आगतम्, सद्यः कार्यं कृतं, धारावत् कृतं, किन्तु पूर्वपरयोः गणना अकृता ।

सामान्यतः कार्यक्षेत्रं विलम्बेन प्राप्य, कूर्मवत् कार्यं कुर्वन्तः, काफीं पिबामः । मया बृहत् कार्यं कृतम् इति चिन्तयन्तः, शीघ्रं गृहं प्रति गच्छामः । किन्तु , कार्यं भारवाहकवत् करणीयम् -- सलक्ष्यं पौनपुन्येन गणनं विना ॥

Saturday, March 24, 2007

क्त-क्तवतू

गत-सप्ताहात्, एकस्मिन् याहू-गणे, क्त-क्तवतू-प्रत्ययोः चर्चा प्रचलन् अस्ति । अन्येषां पत्राणि पठित्वा मया अभिज्ञातं यत् एतस्मिन् विषये मम ज्ञानं शून्यम् इति । परिष्काराय, कानिचन पुस्तकानि पठिनानि --

क्तप्रत्ययान्तस्य शब्दरूपं पुंल्लिङ्गे देव-शब्दवत्, स्त्रीलिङ्गे लता-शब्दवत्, नपुंसके फल-शब्दवत् भवति । यथा - कृतः कटः । दृष्टा लता । पठितं पुस्तकम् । क्तवतुप्रत्ययस्य च शब्दरूपं पुंल्लिङ्गे गोमत्-शब्दवत्, स्त्रील्लिङ्गे नदी-शब्दवत्, नपूंसके जगत्-शब्दवत् भवति । यथा -- पठितवान् बालः । पठितवती बालिका । गतवत् कुलम् ॥

क्तक्तवतूनिष्ठा -- भूतकाले धातोः क्त-क्तवतू प्रत्ययौ स्तः । तत्र क्तवतु-प्रत्ययः कर्तरि, क्त-प्रत्ययस्तु भावकर्मणोः एव सम्पद्यते । एवञ्च -- क्त-क्तवतुप्रत्ययान्तः शब्दः भूतकालिकक्रियायाः वाचकः सन् कस्यापि मुख्यवस्तुनः विशेषणीभूतार्थप्रतिपादकः भवति, यथा -- भुक्तः ओदनः, कृतः कटः, इद्यादि ॥

अयं च नियमः सकर्मकधातुस्थले एव, अकर्मकधातुस्थले तु भावे एव क्तप्रत्ययः भवति, क्तप्रत्ययान्तश्च शब्दः नपुंसकलिङ्गः भवति । यथा -- हसितम् , शयितम् , इत्यादि ।

( क्तवतुप्रत्ययः तु सर्वथा कर्तरि एव भवतीति न विस्मर्तव्यम् )
विमर्शः -- क्वचिद् गत्यर्तकात् अकर्मकात् श्लिषः उपसर्गविशिष्टेभ्यः शीङ्-स्था-आस्-वस्-जन्-रुह्-जॄ-धातुभ्यश्च कर्तृवाच्येऽपि क्तप्रत्ययः भवति ।

यथा - गङ्गां प्राप्तः मुनिः । ग्लानः सः । लक्ष्मीमाश्लिष्टः हरिः शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः पाणिनिः । उपोषितः भक्तः । राममनुजातः लक्ष्मणः । गरुढमारूढः विष्णुः । विश्वमनुजीर्णः ॥

पूजेच्छा-ज्ञानार्थकधातुभ्यः मतिबुद्धिपूजार्थेभ्यश्च वर्तमानकाले भवति । यथा -- अयं सतां पूजितः । मम देवः पूजितः ॥

(अनुवर्तनम्)

Wednesday, March 21, 2007

रघुवंशः -- उपोद्घातः

रघुवंशं पठन् , भावार्थ-अवगमनार्थं तिप्पण्यः स्वीकृताः । स्वपठनार्थं तदेव अत्रापि स्थापितम् । एताभ्यः तिप्पण्यः स्वीकृताः --
क) रामचन्द्रशुक्लेन विरचितः भावार्थः वाच्यपरिवर्तनम् च
ख) रामचन्द्रऐय्यरेन विरचिता तिप्पणी
ग) जिनसमुद्रेन विरचिता व्याख्या
घ) नारायणपण्डितेन विरचिता पदार्थदीपिका

क्रमेन प्रतिश्लोकं तस्य तिप्पणीं च अत्र स्थापितं भविष्यति ॥

Tuesday, March 20, 2007

हिमपातः

अद्य किञ्चित् हिमपातः । ये जनाः अमेरिकायाः ईशान्य-प्रान्ते वसन्ति, हेमन्त-ऋतु-जीवनं सहिमपातः । किन्तु , पश्चिमप्रान्ते, हिमपात-दर्शनं विरलम् । अद्य तु केवलः दर्शनमात्रहिमपातः । मार्गे न तिष्ठति, तृणे न दृष्यते च । तथाऽपि सर्वे मन्दं मन्दं जागरूकतया गच्छन्ति । हिमपातस्य परिणामः तु दैनन्दिककार्याणां हानिः । अद्य मम संस्कृतभाषावर्गः भवेत् । इदानीं न जाने !

Monday, March 19, 2007

आर्षविज्ञानमन्दिरस्य नूतनालयः

वामभाग-स्थापिता आह्वान-पत्रिका अद्य प्राप्ता । समीचीनम् अस्ति । वस्तुतया मया पत्रिका-द्वयं प्राप्तम् । एका संस्कृतेन लिखिता, अपरा आङ्ग्लभाषया लिखिता । किन्तु , संस्कृतपत्रं प्रथमं लिखित्वा, तस्य अनुवादः कृतः इति मन्ये, यतः संस्कृतपत्रस्य भावः गभीरतरः अस्ति ।

Sunday, March 18, 2007

वातायनम्

कार्यालये, स्वामी मां तस्य प्रकोष्ठम् आहूय, द्वारं पिहितवान् । मम तीव्र-हृदय-ताडनम् आरब्धम् । मया चिन्तितं--किम् प्रचलन् अस्ति--इति । मां दृष्ट्वा मृदु-हसन् सः अवदत् यत् मया सवातायनप्रकोष्ठं लब्धम् । दीर्घोच्छ्वासानन्तरं मया पृष्टं--एतेन रूपेन किमर्थं सूचितं--इति । उत्तरं दत्तं--मम क्रीडा अपि आवश्यकी खलु--इति ! अत्र, वातावरणं सदा मेघवृत्तम् अस्ति । अपि च, हेमन्तर्तौ सूर्यप्रकाशकालः अल्पः । बहुशः सूर्योदयपूर्वं कार्यालयं गत्वा, अस्तमनानन्तरं गृहं पुनरागमिष्यामि । यतः सङ्गणकस्य पृष्ठतः वातायनम् अस्ति, दीप्तिं द्रष्टुं शक्यते । पूर्वं भित्तिचतुष्टयमध्ये, विना घतीदर्शनं, समयः कः इति न वक्तुं शक्यते एव !

Thursday, March 01, 2007

AIR आकाश-वाणी

"इयम् आकाश-वाणी. सम्प्रति वार्ताः श्रूयन्ताम्" । यतः अधुना mp3-पत्रम् अन्तर्जाले स्थापयन्ति, कुत्राऽपि वयं भवेम, श्रोतुं शक्नुमः !

http://www.newsonair.com/index_regional.htm