Tuesday, February 20, 2007

भारतीय-संस्कृतिः

इदानीम् एव भारतं गत्वा पुनरागतवान् । तथापि मम मनः तु तत्रैव वर्तते । या संस्कृतिः तत्र अस्ति, अन्यत्र कुत्रापि न लभ्यते । ततः, मया पुनः निश्चितं यत् संस्कृत-पठनं अत्यन्तम् आवश्यकम् । तत्-द्वारा अस्माकं प्राचीन-संस्कृतिः अपि अस्माकम् उपरि पतेत् । प्रथमतया सम्भाषणं पठामः । यदा अस्माकं वचन-सामर्थ्यं भवति, तदा पठनं मुख्य-विषयः भवति । प्रति-मासं संस्कृत-भारत्याः मासिकीं "सम्भाषन-सन्देशः" नाम पत्रिकां पठितुं शन्कुमः । प्रायेन प्रति-पत्रिकां तस्याः ३०/३१ पत्राणि सन्ति । तथैव प्रति-मासं ३०/३१ दिनानि सन्ति . . .