(पाठद्वयस्य मिश्रणं कृतम्। अन्तिम-वाक्यार्थ-भेदत्वात् द्वेऽपि दीयेते)
तत् ब्रह्म परमं नित्यं ध्येयं यत् सूर्यमण्डले।
सवितुः सकलोत्पत्ति-स्थिति-संहार-कारिणः॥
वरेण्यं आश्रयणीयं यदाधारं इदं जगत्।
भर्गस्य साक्षात्कारेण विद्या तत्-कार्य-दाहकम्॥
देवस्य ज्ञान-रूपस्य स्वानन्दात् क्रीडतोऽपि वा।
धीमह्यहं स एवेति तेनैवाभेद-सिद्धये॥
धियोऽन्तःकरणे वृत्तीः प्रत्यक् प्रवण-चारिणीः।
य इत्यरूपं अव्यक्तं सत्य-ज्ञानादि-लक्षणम्।
नोऽस्माकं बहुधाध्यस्तभेदेनानेक-देहिनाम्।
प्रचोदयात् प्रेरयितुः सत्य-ज्ञानादि-लक्षणम् ॥
प्रचोदयात् प्रेरयितुं प्रार्थनीयं विधीयते॥
Showing posts with label गायत्री मन्त्रः. Show all posts
Showing posts with label गायत्री मन्त्रः. Show all posts
Friday, November 14, 2008
गायत्र्याः अर्थः -- लघु
विश्वामित्रेण --
देवस्य सवितुस्तस्य धियो यो नः प्रचोदयात्।
भर्गो वरेण्यं तद्ब्रह्म धीमहीत्यर्थ उच्यते॥
अगस्त्येन --
यो देवः सविताऽस्माकं धियो धर्मादिगोचरः।
प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यं उपास्महे॥
मन्त्रदीपिकायाम् --
देवस्य सवितुस्तेजो वरेण्यं भर्गसंज्ञितम्।
ध्यायेमहीति शब्दोक्तौ धीमहीत्यर्थ उच्यते॥
देवस्य सवितुस्तस्य धियो यो नः प्रचोदयात्।
भर्गो वरेण्यं तद्ब्रह्म धीमहीत्यर्थ उच्यते॥
अगस्त्येन --
यो देवः सविताऽस्माकं धियो धर्मादिगोचरः।
प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यं उपास्महे॥
मन्त्रदीपिकायाम् --
देवस्य सवितुस्तेजो वरेण्यं भर्गसंज्ञितम्।
ध्यायेमहीति शब्दोक्तौ धीमहीत्यर्थ उच्यते॥
गायत्र्याः अर्थः -- वैद्यनाथदीक्षितेन
सवितुः सर्वजगतः प्रसवितुः जगत्कारणस्य देवस्य द्योतनस्वभावस्य स्वयं प्रकाशचिदेकरसस्य वरेण्यं वरणीयं सर्वैः प्रार्थनीयं सुखैकतानरूपं सर्वैः सुखस्यैव प्रार्थनीयत्वात्। भर्गः भ्रस्जदाहे प्रकृतिप्राकृतलक्षणसंसारस्य दाहकं यः धियः धी-वृत्तीः प्रचोदयात् सदा प्रेरयति। तस्य बुध्यादि-प्रेरकस्य सवितुः देवस्य वरेण्यं परमानन्दैकरसं भर्गः सकारान्तः संसारदाहकं निर्गुणं धीमहि ध्यायामः इति।
गायत्र्याः अर्थः -- निरुक्तभाष्ये
यद्ब्रह्म नित्यं हृदि सन्निविष्टं
मां प्रेरयेत् तिष्ठति नः सुबुद्धिः।
भर्गस्तदाख्यं भजनीयं एतत्
ध्यायामि नित्यं रविमण्डलस्थम्॥
देवस्य सवितुर्मध्ये यो भर्गो नो धियः स्वयम्।
प्रचोदयात् तत्वरेण्यं धीमहीत्यन्वयक्रमः॥
द्युस्थानात् द्योतनाद्वाऽपि भानुर्देव उदाहृतः।
जगत्प्रसव-हेतुत्वात् स एव सविता भवेत्॥
तत्सम्बन्धी च यो भर्गः पापानां भञ्जकत्वतः।
अस्माकं कार्यविषये बुद्धीः प्रेरयतीह यः॥
तद्ब्रह्म प्रार्थनीयं स्याद्वरणीयं उपास्महे।
ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धृत-शङ्खचक्रः॥
मां प्रेरयेत् तिष्ठति नः सुबुद्धिः।
भर्गस्तदाख्यं भजनीयं एतत्
ध्यायामि नित्यं रविमण्डलस्थम्॥
देवस्य सवितुर्मध्ये यो भर्गो नो धियः स्वयम्।
प्रचोदयात् तत्वरेण्यं धीमहीत्यन्वयक्रमः॥
द्युस्थानात् द्योतनाद्वाऽपि भानुर्देव उदाहृतः।
जगत्प्रसव-हेतुत्वात् स एव सविता भवेत्॥
तत्सम्बन्धी च यो भर्गः पापानां भञ्जकत्वतः।
अस्माकं कार्यविषये बुद्धीः प्रेरयतीह यः॥
तद्ब्रह्म प्रार्थनीयं स्याद्वरणीयं उपास्महे।
ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धृत-शङ्खचक्रः॥
Subscribe to:
Posts (Atom)