भाषावर्गे, मित्र-शब्दस्य लिङ्गे प्रश्नः उद्भूतः। भाषा-पाक नाम पुस्तकात् समाधानं दीयते --
शिष्यः - आगतवान् अस्ति मित्रभूतः रमेशः। अहं रमेशशब्दम् अनुच्चार्य भूतकालिकम् आगमनं निर्देष्टुम् इच्छामि। तदा "मित्रम् आगतवत्" इत्येव वक्तव्यम्, उत् "मित्रम् आगतवान्" इत्यपि साधु?
आचार्यः - "मित्रम् आगतवत्" इत्येव वक्तव्यम्। "मित्रम् आगतवान्" इति प्रयोगः असाधुः एव। "मित्रं रमेशः आगतवान्" इति प्रयोगः पुनः साधुः भवति। यतः रमेशशब्दस्य तत्र विशेष्यत्वम्। तदनुगुणं क्तवतुप्रत्ययान्तस्य पुँल्लिङ्गता। क्तवतुप्रत्ययान्तं नपुंसकलिङ्गरूपं सर्दवा प्रयोगे क्लेशं जनयति। अतः "मित्रेण आगतम्" इत्येवं कर्मणिप्रयोगरूपम् एव प्रयोगसुलभम् इति भाति मम।
Showing posts with label व्याकरणम्. Show all posts
Showing posts with label व्याकरणम्. Show all posts
Sunday, September 09, 2007
Monday, August 13, 2007
आकाङ्क्षा रघुवंशे
पूर्वं, आकाङ्क्षा का इति अत्र लिखिता। अनेन एव क्रमेण जिनसमुद्रेण रघुवंशस्योपरि भाष्यं लिखितम्। उदाहरणं पश्यामः --
निवर्त्य राजा दयितां दयालुः
तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुः समुद्राम्
जुगोप गोरूपधरामिवोर्वीम् ॥२.३॥
दयालुः सः राजा तां सौरभेयीं जुगोप ररक्ष।
किं कृत्वा? दयितां निवर्त्य।
कथंभूतो राजा? यशोभिः सुरभिः श्रेष्ठः।
धेनुं कामिव? गोरूपधराम् उर्वीमिव।
कथंभूता उर्वी? पयोधरीभूतचतुःसमुद्रां, पयसा अधरीभूताः चत्वारः समुद्राः यस्याः सा, ताम्।
उर्वीपक्षे अपयोधराः पयोधराः सम्पन्नाः चत्वारः समुद्राः यस्याः सा, ताम्।
निवर्त्य राजा दयितां दयालुः
तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुः समुद्राम्
जुगोप गोरूपधरामिवोर्वीम् ॥२.३॥
दयालुः सः राजा तां सौरभेयीं जुगोप ररक्ष।
किं कृत्वा? दयितां निवर्त्य।
कथंभूतो राजा? यशोभिः सुरभिः श्रेष्ठः।
धेनुं कामिव? गोरूपधराम् उर्वीमिव।
कथंभूता उर्वी? पयोधरीभूतचतुःसमुद्रां, पयसा अधरीभूताः चत्वारः समुद्राः यस्याः सा, ताम्।
उर्वीपक्षे अपयोधराः पयोधराः सम्पन्नाः चत्वारः समुद्राः यस्याः सा, ताम्।
Sunday, July 15, 2007
आकाङ्क्षा
पद्ये गद्ये वा, सुलभेन अन्वयज्ञानाय प्रश्नरूपेण तत्तत्पद-संयोजनोपायस्य "आकाङ्क्षा" इति संज्ञा। एकैकस्मिन् अपि वाक्ये क्रमेण प्रश्नाः प्रष्टव्याः--
एकैकस्मिन् अपि वाक्ये "पूर्णक्रियापदम्" पूर्वं ज्ञातव्यम् ।
कर्तुः आकाङ्क्षा -- कः? (का /किम्) इति प्रश्नः प्रष्टव्यः।
कर्मणः आकाङ्क्षा -- कम्? (कौ/कान्/काम्/किम्) इति प्रश्नः प्रष्टव्यः।
कर्तृविशेषणस्य आकाङ्क्षा -- कथंभूतः, कीदृशः इति प्रश्नः प्रष्टव्यः।
कर्मविशेषणस्य आकाङ्क्षा -- कथंभूतम्, कीदृशम् इति प्रश्नः प्रष्टव्यः।
क्रियाविशेषणस्य आकाङ्क्षा -- कदा, कुत्र, कथम्, कुतः, किमर्थम् इत्यादयः प्रश्नाः प्रष्टव्याः। यथा --
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
पूर्णक्रियापदम् -- वन्दे।
कर्तुः आकाङ्क्षा -- कः वन्दे? [अहं] वन्दे।
कर्मणः आकाङ्क्षा -- कौ वन्दे? पार्वतीपरमेश्वरौ वन्दे।
कर्तृविशेषणस्य आकाङ्क्षा -- कथं भूतः अहम्?
कर्मविशेषणस्य आकाङ्क्षा --कथं भूतौ पार्वतीपरमेश्वरौ?
वागर्थौ इव सम्पृक्तौ, जगतः पितरौ।
क्रियाविशेषणस्य आकाङ्क्षा -- किमर्थं वन्दे? वागर्थप्रतिपत्तये वन्दे।
अन्वयः -- [अहं] वागर्थौ इव सम्पृक्तौ, जगतः पितरौ, पार्वतीपरमेश्वरौ, वागर्थप्रतिपत्तये वन्दे॥
एकैकस्मिन् अपि वाक्ये "पूर्णक्रियापदम्" पूर्वं ज्ञातव्यम् ।
कर्तुः आकाङ्क्षा -- कः? (का /किम्) इति प्रश्नः प्रष्टव्यः।
कर्मणः आकाङ्क्षा -- कम्? (कौ/कान्/काम्/किम्) इति प्रश्नः प्रष्टव्यः।
कर्तृविशेषणस्य आकाङ्क्षा -- कथंभूतः, कीदृशः इति प्रश्नः प्रष्टव्यः।
कर्मविशेषणस्य आकाङ्क्षा -- कथंभूतम्, कीदृशम् इति प्रश्नः प्रष्टव्यः।
क्रियाविशेषणस्य आकाङ्क्षा -- कदा, कुत्र, कथम्, कुतः, किमर्थम् इत्यादयः प्रश्नाः प्रष्टव्याः। यथा --
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
पूर्णक्रियापदम् -- वन्दे।
कर्तुः आकाङ्क्षा -- कः वन्दे? [अहं] वन्दे।
कर्मणः आकाङ्क्षा -- कौ वन्दे? पार्वतीपरमेश्वरौ वन्दे।
कर्तृविशेषणस्य आकाङ्क्षा -- कथं भूतः अहम्?
कर्मविशेषणस्य आकाङ्क्षा --कथं भूतौ पार्वतीपरमेश्वरौ?
वागर्थौ इव सम्पृक्तौ, जगतः पितरौ।
क्रियाविशेषणस्य आकाङ्क्षा -- किमर्थं वन्दे? वागर्थप्रतिपत्तये वन्दे।
अन्वयः -- [अहं] वागर्थौ इव सम्पृक्तौ, जगतः पितरौ, पार्वतीपरमेश्वरौ, वागर्थप्रतिपत्तये वन्दे॥
Monday, April 09, 2007
व्याकरण-ग्रन्थाः
संस्कृतक्षेत्रे अनेके व्याकरण-ग्रन्थाः, किन्तु सर्वेषां मूल्यं पाणिनेः अष्टाध्यायी । पाणिनेः पूर्वम् अन्ये व्याकरण-ग्रन्थाः अवश्यम् आसन्, किन्तु ते अद्यत्वे अलभ्याः । काल-प्रवाहेण अन्ये नूतन-ग्रन्थाः अपि रचिताः -- सिद्धान्तकौमुदी इद्यादयः ।
कौमुद्यां अष्टाध्याय्याः एव सूत्राणि, किन्तु क्रमः भिन्नः । केचन पण्डिताः वदन्ति अष्टाध्याय्याः क्रमः एव उचितः, यतः तेन विना रटनं, विना काठिन्यं प्रति-सूत्रम् अवगन्तुं शक्यते इति । कथं एतत् ?
कौमुद्यां अष्टाध्याय्याः एव सूत्राणि, किन्तु क्रमः भिन्नः । केचन पण्डिताः वदन्ति अष्टाध्याय्याः क्रमः एव उचितः, यतः तेन विना रटनं, विना काठिन्यं प्रति-सूत्रम् अवगन्तुं शक्यते इति । कथं एतत् ?
अधः लिखितानि सूत्राणि मया रचितानि ।
- दूरदर्शनं सप्ताहान्ते ।
- न सन्ध्यायाम् ।
अत्र, द्वीतीयं सूत्रम् एव दृष्ट्वा अर्थः अज्ञातः । किन्तु , क्रमेण पठामः चेत्, अर्थः सरलः । यतः, द्वीतीयं सूत्रं भवति -- सप्ताहान्ते सन्ध्यायां दूरदर्शनं न भवतु । एवम् एव अष्टाध्याय्याम् । पूर्व-सूत्रेभ्यः शब्दाः प्रवहन्ति । तस्य नाम अनुवृत्तिः । प्रत्येकं नग्नं सूत्रं न अवगन्तुं शक्यते । परन्तु , अनुवृत्तिना सह अर्थः सरलः इति पण्डिताः उपदिषन्ते ।
Thursday, April 05, 2007
द्विकर्मकत्वम्
द्विकर्मके प्रधानकर्मपदं किं, गौणकर्मपदं किम् इति कथं जानीमः ? एषः प्रश्नः भाषावर्गे उद्गतः । द्विकर्मकधातूनां चत्वारः धातवः प्रसिद्धाः । तेषाम् अन्यकारकरूपं दृष्ट्वा सरलं भवति । भाषापाक नाम्ना पुस्तके --
(१) भिक्षुकः धनिकं धनं याचति । भिक्षुकः धनिकात् धनं याचति ।
(२) अध्यापकः छात्रं प्रश्नं पृच्छति । अध्यापकः छात्रात् प्रश्नं पृच्छति ।
(३) पितामहः पौत्रं कथां वदति । पितामहः पौत्राय कथां वदति ।
(४) कृषिकः गृहं वस्तूनि नयति । कृषिकः गृहे वस्तूनि नयति ।
(१) भिक्षुकः धनिकं धनं याचति । भिक्षुकः धनिकात् धनं याचति ।
(२) अध्यापकः छात्रं प्रश्नं पृच्छति । अध्यापकः छात्रात् प्रश्नं पृच्छति ।
(३) पितामहः पौत्रं कथां वदति । पितामहः पौत्राय कथां वदति ।
(४) कृषिकः गृहं वस्तूनि नयति । कृषिकः गृहे वस्तूनि नयति ।
एवं भाषापाके अन्येषां सर्वेषां द्विकर्मकधातूनाम् अन्यकारकरूपम् अपि दर्शितम् अस्ति ॥
Monday, April 02, 2007
रः , मतुप्
मित्रेण सूचितं (धन्यवादः) यत् मत्वर्थे रः इति प्रत्ययः वर्तते । तेन प्रत्ययेन "मधुरः" इति सामान्यस्य शब्दस्य व्युत्पत्तिः । मतुप् प्रत्ययः कः ? तत् अस्य अस्ति अस्मिन् इति मतुप् ५.२.९४ ॥ यथा गोमान् , वृक्षवान् ॥ मतुप् प्रत्ययस्य भावार्थं ज्ञातम् ... रः प्रत्ययः कः ?
ऊष-सुषि-मुष्क-मधोः रः ५.२.१०७, तदस्यास्त्यस्मिन्निति , तद्धिताः , ङ्याप्प्रातिपदिकात् , प्रत्ययः , परश्च ॥
अर्थः -- ऊष , सुषि , मुष्क , मधु इत्येतेभ्यः प्रातिपदिकेभ्यः रः प्रत्ययः भवति मत्वर्थे ॥ उदाहरणम् -- ऊषरं क्षेत्रम् , सुषिरं काष्ठम् , मुष्करः पशुः , मधुरः गुडः ॥
मधुः ---रः---> मधुरः !
ऊष-सुषि-मुष्क-मधोः रः ५.२.१०७, तदस्यास्त्यस्मिन्निति , तद्धिताः , ङ्याप्प्रातिपदिकात् , प्रत्ययः , परश्च ॥
अर्थः -- ऊष , सुषि , मुष्क , मधु इत्येतेभ्यः प्रातिपदिकेभ्यः रः प्रत्ययः भवति मत्वर्थे ॥ उदाहरणम् -- ऊषरं क्षेत्रम् , सुषिरं काष्ठम् , मुष्करः पशुः , मधुरः गुडः ॥
मधुः ---रः---> मधुरः !
Thursday, March 29, 2007
क्त-क्तवतू (पुनः)
पूर्वं क्त-क्तवत्योः चर्चा कृता । किन्तु , संशयाः अनिवारिताः इति सूचितम् ।
क) गत्यर्थ-युक्त-धातवः प्रयोग-त्रयेऽपि भवितुम् अर्हन्ति वा ?
मित्रं अध्यापकं पृष्ट्वा "आम्" इति सूचितवती । अष्टाध्याय्याम् वर्तते यत् --
गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः च (३.४.७२) [क्तः, कर्त्तरि, कर्मणि भावे च अकर्मकेभ्यः, धातोः, प्रत्ययः] ॥
प्रथमावृत्त्यां अर्थं दत्तम् -- गत्यर्थेभ्यः धातुभ्यः अकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः विहितः सः कर्त्तरि भवति चकाराद् यथाप्राप्तं भावकर्मणोः भवति । उदाहरणानि -- गतः देवदत्तः ग्रामम् । गतः देवदत्तेन ग्रामः । गतं देवदत्तेन ।
(एतत् पत्रम् अपि क्त-प्रत्ययस्य अर्थं बोधयति)
क) गत्यर्थ-युक्त-धातवः प्रयोग-त्रयेऽपि भवितुम् अर्हन्ति वा ?
मित्रं अध्यापकं पृष्ट्वा "आम्" इति सूचितवती । अष्टाध्याय्याम् वर्तते यत् --
गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः च (३.४.७२) [क्तः, कर्त्तरि, कर्मणि भावे च अकर्मकेभ्यः, धातोः, प्रत्ययः] ॥
प्रथमावृत्त्यां अर्थं दत्तम् -- गत्यर्थेभ्यः धातुभ्यः अकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः विहितः सः कर्त्तरि भवति चकाराद् यथाप्राप्तं भावकर्मणोः भवति । उदाहरणानि -- गतः देवदत्तः ग्रामम् । गतः देवदत्तेन ग्रामः । गतं देवदत्तेन ।
(एतत् पत्रम् अपि क्त-प्रत्ययस्य अर्थं बोधयति)
Saturday, March 24, 2007
क्त-क्तवतू
गत-सप्ताहात्, एकस्मिन् याहू-गणे, क्त-क्तवतू-प्रत्ययोः चर्चा प्रचलन् अस्ति । अन्येषां पत्राणि पठित्वा मया अभिज्ञातं यत् एतस्मिन् विषये मम ज्ञानं शून्यम् इति । परिष्काराय, कानिचन पुस्तकानि पठिनानि --
क्तप्रत्ययान्तस्य शब्दरूपं पुंल्लिङ्गे देव-शब्दवत्, स्त्रीलिङ्गे लता-शब्दवत्, नपुंसके फल-शब्दवत् भवति । यथा - कृतः कटः । दृष्टा लता । पठितं पुस्तकम् । क्तवतुप्रत्ययस्य च शब्दरूपं पुंल्लिङ्गे गोमत्-शब्दवत्, स्त्रील्लिङ्गे नदी-शब्दवत्, नपूंसके जगत्-शब्दवत् भवति । यथा -- पठितवान् बालः । पठितवती बालिका । गतवत् कुलम् ॥
क्तक्तवतूनिष्ठा -- भूतकाले धातोः क्त-क्तवतू प्रत्ययौ स्तः । तत्र क्तवतु-प्रत्ययः कर्तरि, क्त-प्रत्ययस्तु भावकर्मणोः एव सम्पद्यते । एवञ्च -- क्त-क्तवतुप्रत्ययान्तः शब्दः भूतकालिकक्रियायाः वाचकः सन् कस्यापि मुख्यवस्तुनः विशेषणीभूतार्थप्रतिपादकः भवति, यथा -- भुक्तः ओदनः, कृतः कटः, इद्यादि ॥
अयं च नियमः सकर्मकधातुस्थले एव, अकर्मकधातुस्थले तु भावे एव क्तप्रत्ययः भवति, क्तप्रत्ययान्तश्च शब्दः नपुंसकलिङ्गः भवति । यथा -- हसितम् , शयितम् , इत्यादि ।
( क्तवतुप्रत्ययः तु सर्वथा कर्तरि एव भवतीति न विस्मर्तव्यम् )
विमर्शः -- क्वचिद् गत्यर्तकात् अकर्मकात् श्लिषः उपसर्गविशिष्टेभ्यः शीङ्-स्था-आस्-वस्-जन्-रुह्-जॄ-धातुभ्यश्च कर्तृवाच्येऽपि क्तप्रत्ययः भवति ।
यथा - गङ्गां प्राप्तः मुनिः । ग्लानः सः । लक्ष्मीमाश्लिष्टः हरिः शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः पाणिनिः । उपोषितः भक्तः । राममनुजातः लक्ष्मणः । गरुढमारूढः विष्णुः । विश्वमनुजीर्णः ॥
पूजेच्छा-ज्ञानार्थकधातुभ्यः मतिबुद्धिपूजार्थेभ्यश्च वर्तमानकाले भवति । यथा -- अयं सतां पूजितः । मम देवः पूजितः ॥
(अनुवर्तनम्)
क्तप्रत्ययान्तस्य शब्दरूपं पुंल्लिङ्गे देव-शब्दवत्, स्त्रीलिङ्गे लता-शब्दवत्, नपुंसके फल-शब्दवत् भवति । यथा - कृतः कटः । दृष्टा लता । पठितं पुस्तकम् । क्तवतुप्रत्ययस्य च शब्दरूपं पुंल्लिङ्गे गोमत्-शब्दवत्, स्त्रील्लिङ्गे नदी-शब्दवत्, नपूंसके जगत्-शब्दवत् भवति । यथा -- पठितवान् बालः । पठितवती बालिका । गतवत् कुलम् ॥
क्तक्तवतूनिष्ठा -- भूतकाले धातोः क्त-क्तवतू प्रत्ययौ स्तः । तत्र क्तवतु-प्रत्ययः कर्तरि, क्त-प्रत्ययस्तु भावकर्मणोः एव सम्पद्यते । एवञ्च -- क्त-क्तवतुप्रत्ययान्तः शब्दः भूतकालिकक्रियायाः वाचकः सन् कस्यापि मुख्यवस्तुनः विशेषणीभूतार्थप्रतिपादकः भवति, यथा -- भुक्तः ओदनः, कृतः कटः, इद्यादि ॥
अयं च नियमः सकर्मकधातुस्थले एव, अकर्मकधातुस्थले तु भावे एव क्तप्रत्ययः भवति, क्तप्रत्ययान्तश्च शब्दः नपुंसकलिङ्गः भवति । यथा -- हसितम् , शयितम् , इत्यादि ।
( क्तवतुप्रत्ययः तु सर्वथा कर्तरि एव भवतीति न विस्मर्तव्यम् )
विमर्शः -- क्वचिद् गत्यर्तकात् अकर्मकात् श्लिषः उपसर्गविशिष्टेभ्यः शीङ्-स्था-आस्-वस्-जन्-रुह्-जॄ-धातुभ्यश्च कर्तृवाच्येऽपि क्तप्रत्ययः भवति ।
यथा - गङ्गां प्राप्तः मुनिः । ग्लानः सः । लक्ष्मीमाश्लिष्टः हरिः शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः पाणिनिः । उपोषितः भक्तः । राममनुजातः लक्ष्मणः । गरुढमारूढः विष्णुः । विश्वमनुजीर्णः ॥
पूजेच्छा-ज्ञानार्थकधातुभ्यः मतिबुद्धिपूजार्थेभ्यश्च वर्तमानकाले भवति । यथा -- अयं सतां पूजितः । मम देवः पूजितः ॥
(अनुवर्तनम्)
Subscribe to:
Posts (Atom)