Wednesday, October 17, 2007

विवाह-वेषः

विवाहः। सर्वत्र अस्मिन् उत्सवे भिन्न-भिन्न-वेषाः, प्रयोगाः च। बहुषु स्थलेषु आजीवनं बालिकाः युवत्यः च विवाह-दिन-स्पप्नाः पश्यन्त्यः सन्ति। विवाहानन्तरम् अपि विवाहचित्राणि स्मृतिपथे सर्वदा आयान्ति। युवत्यः सर्वाः -- मम विवाहः असामान्यः भवेत् -- इति इच्छया विवाह-रचनां सूक्ष्म-दृष्ट्या पश्यन्ति। चीन-देशे एका महिला--तस्याः नाम कथं लेखनीयम् इति न जाने। तस्याः वस्त्रस्य पृष्ठ-भागस्य असामान्या दीर्घता! २०० मीतर-मित-दीर्घता, आहत्य १०० किलो-मित-भारः च !

Thursday, October 11, 2007

पुरातमं चित्रम्

११,००० वर्षाणां पुरातनं चित्रं उपलब्धम्। रक्त-कृष्ण-श्वेत-वर्णैः सिरिया देशे सद्यः दृष्टं खननकैः। बहुशः चित्रे चतुरश्राः विराजन्ते। शिलाचूर्णैः एते वर्णाः कृताः इति भाति। एतत् चित्रं एकस्मिन् सभा-मण्डले लब्धम् . . . अतः प्रायेण तस्य किमपि प्रयोजनं स्यात् इति विज्ञानकानां मतम्। किन्तु, प्रयोजनं किम् इति केनापि अधुना स्पष्टतया न वक्तुं शक्यते॥

Tuesday, October 09, 2007

दन्त-धावने विश्वविक्रमः



पुनः एकं चित्रम्। युगपत् कतिचित् जनैः दन्तधावनं कृतम्? पूर्वं विश्वविक्रमः (world record) आसीत् ४१,०३८ जनाः। भारते, छात्राः तस्याः सीमायाः विक्रमं कर्तुं एकः प्रयत्नः॥

Monday, October 08, 2007



११०-घण्टासु निरन्तरतया तब्ला वादिता॥ विश्वविक्रमकः कनदा-देशवासी जग्जीत्-सिङ्घः

भारतीय-वर्णाः



वेग-विमानेभ्यः अनुयायी, भारतीय-वर्णैः धूमः, ७५-तमे वायु-सैनिक-वार्षिकोत्सवे, देहली-प्रान्तस्थे

रामायणे शबरी

रामानन्द-सागरस्य रामायणे प्रति-सत्त्रं सुन्दर-भावाः दर्शिताः ये सर्वदा स्वयं वाल्मीकिना न उक्ताः। तथाऽपि तेषां सौन्दर्यम् अक्षीणम्। हनुमता मेलन-पूर्वं, रामः शबर्याः आश्रमं गतः। तत्र, चित्रमुद्रिकायां, प्रति-दिनं शबरी कुटीर-पुरतः लघुमार्गं स्वच्छीकृत्य विकसितैः सुगन्धैः पुष्पैः तृणकटवत् अलङ्कृतः। प्रति-दिनं शबर्या आस्वाद्यानि एव फलानि रक्षितानि। तया कथं ज्ञातं यत् प्रतिफलम् आस्वादम् इति? यतः तया प्रति-फलं आस्वादितं . . . मधुर्यानि फलानि एव रक्षितानि।

एतत् सर्वं वाल्मीकिना स्वयम् उक्तं वा इति मनसि आशङ्का उत्पन्ना। वाल्मीकि-रामायण-पुटं गतम्। तत्र अनुवादकेन स्वयं तिप्पणी लिखिता -- एतत् वाल्मीकि-रामायणे नास्ति . . . किन्तु पद्म-पूराणे एवं श्रूयते - -

फलानि च सुपक्वानि मूलानि मधुराणि च।
स्वयम् आसाद्य माधुर्यं परीक्ष्य परिभक्ष्य च।
पश्चात् निवेदयामास रघूभ्यां दृढव्रता।

किन्तु अत्रापि अपरार्थः भाति इति मन्ये -- स्वयम् आसाद्य इति लिखितं, न तु स्वयम् आस्वाद्य। परिभक्ष्य -- मधुराणि सुपक्वानि फलानि विहाय तया शबर्या स्वयम् अन्यानि अस्वादानि परित-फलानि एव खादितानि। एवं तया मधुर्यानि फलानि रघूभ्यां रक्षितानि।

सुन्दरी एषा शबर्याः उपकथा॥ विवरणं तु यथाकथञ्चित् भवेत्, शबरी तु प्रशंसार्हा, जीवनलक्ष्यं प्राप्ता च॥ रामः कः? शबरी-दत्त-फलाशन-रामः . . . . एवं ननु?

नाम-रामायणम्

ह्यः सपत्नीकः रामायणस्य चित्र-मुद्रिकां पश्यन्, नामरामायणं स्मृति-पथे आगतम्। कुत्रचित् अर्थभ्रमितः, अनुवादः अन्तर्जाले अन्विष्टः। किन्तु आङ्ग्लानुवादः संस्कृतात् च्युतः॥ अपि, नाम-रामायणं बहुशः सरल-संस्कृतेन एव॥ किष्किन्धाकाण्डः यथा --

हनुमत्-सेवित-निजपद-राम॥ नत-सुग्रीव-अभीष्टद-राम। गर्वित-वालि-संहारक-राम। वानर-दूत-प्रेषक-राम। हितकर-लक्ष्मण-संयुत-राम॥

अर्थात्? सदा हनुमता सेवितः अङ्कितः, सः रामः॥ शिरसः अवनताय सुग्रीवाय प्रेम-दाता अभीष्टदाता रामः॥ गर्वितस्य अहङ्कारपूर्णस्य वालेः संहारकः बाणविमोचकः रामः॥ वानराणां दूतानां गुप्तचराणां प्रेषकः प्रेरकः रामः॥ हितकरेन सेवकेन सहाय्यकेन लक्ष्मणेन युक्तः रामः॥

Tuesday, October 02, 2007

प्राथमिक-शिबिरम्

गत-सप्ताहात्, वयम् अत्रत्यः संस्कृतभारत्याः कार्य-गणः प्राथमिके शिबिरे चालयन्तः स्मः। बहवः उत्सुकिताः छात्राः अत्र भागं वहन्ति। केचन पूर्वं संस्कृतं विद्यालये अपठन्, किन्तु न स्मरन्ति, न वा प्रयोगं कर्तुं शक्नुवन्ति। किन्तु, संस्कृतभारत्याः प्राथमिक-शिबिर-मध्ये सर्वेऽपि प्रयोगं कर्तुं शक्नुवन्ति। द्वित्रेषु दिनेषु संस्कृत-ज्ञानम् अत्यन्तं स्वल्पम् . . . एतत् तु सत्यम्। किन्तु, स्वल्पेन एव कालेन, सर्वैः सम्भाषणं शक्यम्। संस्कृतं सरला-भाषा इति भावना उत्पन्ना। संस्कृतभारत्याः पाठने अन्यत् रहस्यम् अस्ति -- बहवः युवकाः पाठयन्ति . . . प्रथमं ते भाषां स्वभाषां कृत्वा, स्व-शैल्या संस्कृताश्वासनं कृत्वा पाठयन्ति। एवं पाठित-संस्कृते नावीन्यं दृश्यते। संस्कृतस्य लाभाय इति भाति।