Saturday, June 30, 2007

हनुमता सूर्यः निगीर्णः (२)

भागाः -- प्रथमः , द्वितीयः, तृतीयः

तस्मिन् दिने अमावस्या तिथिः आसीत्। तदानीम् एव राहुः सूर्यं ग्रस्तुं शक्नोति स्म। किन्तु, सः सूर्यबिम्बम् अदृश्यं ज्ञात्वा इन्द्रलोकं ययौ। इन्द्रं सम्बोधितवान् च--हे देवराज्! भवान् जानाति एव अहं यदा-कदा पूर्णिमायाम् अमावास्यां च एव आहारं करोमि। अद्य मम आहारकाले कः सूर्यं स्वमुखे निगीर्णवान्? मर्यादायाः उल्लङ्घनं केन कृतम्?


देवराजः इन्द्रः ऐरावतमारुह्य स्वर्गात् बहिः आगच्छत्। केन च् एतादृशी धृष्टता कृता? शिशुः कपिः तु राहुम् अपि परिपक्वं जम्बूफलं मत्वा खादितुम् ऐच्छत्। किन्तु सः त्राहि माम्, त्राहि माम् इति कथयित्वा क्रन्दितुम् आरभत। तदानीं कपिः ज्ञातवान् यत् अयं कश्चित् प्राणी विद्यते। राहुः च पलायित्वा ऐरावतस्य पृष्ठभागे अन्तर्दधौ। शिशुः कपिः यद्यपि सूर्यं मुखे रक्षितवान् आसीत् किन्तु सः फलमिव स्वादिष्टः न अनुभूतः। तस्य रश्मिभिः कपिः ज्ञातवान् यत् अयम् अपि कश्चित् प्राणि विद्यते। अतः तमपि मुखात् बहिः निःसारितवान्।


Thursday, June 28, 2007

रघुवंशः

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥१.२॥

भावार्थः, अनुवादः, व्याख्या -- रघुवंशः १.२

पूर्वश्लोकाः -- उपोद्घातः, रघुवंशः १.१, १.२

Wednesday, June 27, 2007

हनुमता सूर्यः निगीर्णः (१)

भागाः -- प्रथमः, द्वितीयः, तृतीयः

पण्डितेन व्रजभूषणमिश्रेण अनेकानि पुस्तकानि प्रकाशितानि । तेषु अन्यतमं--हनुमच्चरितम् । ततः एका उपकथा अत्र प्रकाशिता भवति । पुस्तके १२३ पुटाः, ततः पुटमितम् अत्र प्रतिलेखितं भवति । प्रकाशिका--संस्कृतप्रसारपरिषद्, मारुतिमन्दिरम्, प्रकाशपुरी, आरा (विहारः), 802301.

शैशवे काले एकदा ब्राह्ममुहूर्ते यदा शिशोः आञ्जनेयस्य पिता सन्ध्योपासनार्थं कस्यचित् सरोवरस्य तटं गतवान् आसीत् , माता च सुमनः सञ्चयनं कर्तुं गतवती आसीत् । तदानीम् एव वानरशिशुः क्षुधया व्याकुलः अभवत् । इतस्ततः अवलोकनेन किमपि खाद्यं न अपश्यत् । सहसा पूर्वस्यां दिशि तस्य वानरशिशोः दृष्टिः गता । तदानीं तरणिबिम्बम् अदृश्यत । शिशुना कपिना अवगतम् -- किमपि मधुरं फलम् अस्ति ? तत् फलं धर्तुं खादितुं च तद्दिशि उत्प्लवनम् अकरोत् । किन्तु , सूर्यः अनतिदूरम् नासीत् । अतः द्वितीयप्रहरात् पूर्वं तत्र गत्वा भगवन्तं सूर्यं मुखे स्थापितवान् ।

(अनुवर्तते)

Tuesday, June 26, 2007

भुवमानीता भगवद्भाषा

हीब्रू-भाषायाः उत्थान-कथा, इतिहास-कथा इयम् । गतशतके हीब्रू-क्षेत्रे, आधुनिक-संस्कृत-क्षेत्रे, तयोः किञ्चित् समानता वर्तते । श्री-विश्वासः अनेकानि पुस्तकानि पठित्वा अननुदितं स्वलेखनं अकरोत् । आकर्षक-सुलभ-रीत्या च । दारावाहिनी-रूपेण "सम्भाषण-सन्देशः" पत्रिकायां प्रकाशिता, इदानीं पुस्तक-रूपेण प्रकाशिता इयं कथा "भुवमानीता भगवद्भाषा" ।

संस्कृत-भाषा किमर्थम् ? साधनं उत साध्यं ? कृष्ण-शास्त्रिणः लेखेषु उत्तराणि लभ्यन्ते । यथा पुराणेषु उपकथासु कोऽपि परिपृच्छकः पृच्छेत् -- इमानि उत्तराणि कुतः ?

अस्य प्रश्नस्य अन्यतमम् उत्तरम् इतिहासः एव । एवं सति, सर्वैः संस्कृतप्रियैः इदं पुस्तकम् अवश्यं पठनीयम् । अत्र भाषायाः समीपस्थानां नैकानां विषयानां सम्बोधः पठने भवेत् ।