Showing posts with label योगवासिष्ठः. Show all posts
Showing posts with label योगवासिष्ठः. Show all posts

Friday, January 14, 2011

कथोपायः

आबालवृद्धं सर्वमपि विविधाभिः कथाभिः कालं नयति । अतः तत्रैव ऋषिभिः इहलोकतथ्यानि परलोकतथ्यानि च सूत्रितानि ।  अयं च कथोपायः इति कथ्यते । महर्षिवाल्मीकिना रामायणं, तथैव चतुर्मुखब्रह्मणः पुनर्चोदनात् योगवासिष्ठं च ग्रथिते । तत्रैव उत्तरग्रन्थे उच्यते -- “कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयोऽभिजायते” -- इति । टीकाकारः उपबृंहति -- कथा एव धर्मतत्त्वज्ञानानुष्ठानेश्वरप्रपत्तिषु ज्ञानाधिकारप्रापकेषु उपायो यस्मिन् ग्रन्थे स पूर्वरामायणग्रन्थः कथोपायः -- इति ।

महर्षिवचनं श्रुत्वा, संशयानाः वयं -- कुतः कथोपायपठनावश्यकता यत्र स्वयं मोक्षोपायो प्रदीप्यते -- इति । शङ्कामिमां निवारयितुं स्वयमुच्यते -- “शिष्यायास्मै विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने” -- इति । यथा समुद्रः काङ्क्षिणे मणिं वज्रादिकम् अर्पयति, तथैव श्रीवाल्मीकिः स्वशिष्याय रामायणमणिं दत्तवान् इत्यर्थः । नेदं सामान्यं धनं प्रत्युत महर्षिधनम् । अपि तु न स शिष्यवृन्दभावेन अर्पितवान्, प्रत्युत एकाग्रो भूत्वा । इदमेव एकाग्रत्वं गुरुशिष्यसंप्रदायमहत्त्वम् ।

अलं पल्लवितेन । रामायणपठितॄणां पुण्यम् एव । कथं वा पूर्वजन्मसंपादितपुण्यपुञ्जरहिताः वयं महर्षिप्रणीतग्रन्थम् इमं पठेम ? कथञ्चित् महर्षिकृपाभ्रान्त्या प्राप्तावसराः वयम् । एहि, सफलीकुर्मः ।

Wednesday, November 10, 2010

सुरुचिः

वाङ्मयं विशालम् अपारं च। तत्र वासनाच्छादितः सर्वपठिताऽपि रुचिकरं किञ्चित् प्राप्येत एव।

बहुशः संस्कृतकृतयः दीर्घाः भवन्ति। अधिकोक्तिः अतिशयोक्तिश्च विद्यते इव। यदि मूलभाषया संस्कृतेनैव पठ्यते, न कापि न्यूनता अनुभूयते, यतो हि सहजम् एव इदं कथासु। किन्तु, यदा अनुवादः पठ्यते व्यर्थता भाति या आधुनिकैः बहुभिः उपेक्ष्यते। उदाहारः कश्चित् -- योगवासिष्ठे सुरुचिः नाम काचित् स्त्री हिमवतः शिखरे उपविष्टा वर्त्तते। संस्कृतक्षेत्रे सर्वक्षेत्रवर्णनम् अपेक्षितं ननु कविभिः? एवं च सति अग्रिमश्लोकोक्तिः तदेव क्षेत्रवर्णनम्। अतः, अयं च श्लोकः अनुवादे बहुत्र जहितो विद्यते।

रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ १,१,२०

स्वर्धुनी = आकाशनदी गङ्गा, अघौघः = पापराशिः। भूलोके यत्र पापनाशिन्या गङ्गानद्या आविर्भूयते, तत्रैव किन्नराः कामक्रीडां कुर्वन्ति इति। तादृक् अद्भुतं स्वर्गसमं वातावरणम् इति।

किन्तु, अर्थान्तरं निजं सुन्दरतमं मे भाति। वेदान्ततत्त्वं एव मूलबीजम् उप्तं श्लोकेऽस्मिन्। किम् ईदृशं किञ्चित् भवतां पठितॄणां दृष्टिगोचरम् आयाति? यद्येवं, कृपया स्वमतं प्रेषयन्तु। (अन्यथाऽपि स्वमतप्रकाशो भवतु)। स्वमतम् अग्रे मयाऽपि कतिपयदिवसाभ्यन्तरे प्रकाश्यते।

देवक्रीडा इयं ननु? एके श्लोकं त्यजन्ति, अन्ये तमेव श्लोकं पूजयन्ति।

Thursday, October 21, 2010

वाल्मीकिजयन्ती

वाल्मीकिजयन्ती अद्य श्वो वा भविता। भारते क्वचित् अद्य पर्वदिनम् आचर्यते। बङ्गलूरुनगरे शुक्रवासरे श्वः विरामदिनम् उद्घुष्टम्। न केवलं तं महर्षिं स्मर्तुं स्तोतुं वा अवसरोऽयं, प्रत्युत तस्य कृतीः प्रयोक्तुं दिव्यावसरोऽयम्।

समाजे किञ्चित् दलं स्वं वाल्मीक्यनुयायि मन्यते। सर्वोत्कृष्टकृती रामायणं, योगवासिष्ठं च ये द्वे श्रीवाल्मीकिना विरचिते। पूजावसरे एतयोः द्वयोः पठनम् एव मुख्यांशः। योगवासिष्ठे सर्वविधतथ्यानि वाल्मीकिना उदीरितानि। मुख्याख्यानं तु रामजागरणं श्रीवसिष्ठेन। अद्यत्वे विरलाः एव अस्य पठितारः।

वेदान्ततत्त्वविचारे सार्वजनीयः प्रश्नः -- बहुषु विद्यमानेषु मार्गेषु कतमः मार्गः श्रेष्ठतमः -- इति। भक्तिः उत ज्ञानम्? ज्ञानम् उत कर्म ... इत्यादि। योगवासिष्ठे सुतीक्ष्णनामकः प्रयाता अपरोक्षदर्शिनम् अगस्तिम् ऋषिं पप्रच्छ --

सुतीक्ष्ण उवाच --
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥

अगस्तिरुवाच --
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥

पक्षी कश्चित् कथं वा आकाशस्थं स्वनीडं प्राप्नुयात्? अन्तिमताडनं सव्यपक्षस्य असव्यपक्षस्य वा स्यात्, किन्तु उभाभ्यां विना तलस्थितिमात्रम्। अतः यथा उभौ अपि पक्षौ विना पक्षी आकाशे नैव उड्डयते, तथा एव कर्म विना, ज्ञानं विना वा परमपदप्राप्तिः नैव भवेत्।

Monday, August 03, 2009

मोक्षस्य कारणम्

प्रश्नः यः पौनःपुण्येन पृच्छ्यते -- मोक्षस्य कारणं कर्म वा ज्ञानं वा इति। अद्वैतिनां मतं यत् कर्मयोगद्वारा चित्तशुद्धिः, पुनः ज्ञानेन अविद्यानाशः। सः एव भावः योगवासिष्ठायाम् अपि आदौ प्रतिपादितम्।

अगस्तिः वदति --
उभाभ्याम् अपि पक्षिभ्यां यथा खे पक्षिणां गतिः।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम्॥

तात्पर्यं व्याचष्टे -- कर्मणां पूर्वभावः तु प्रवृत्ति-निवृत्तयोः युगपत् असम्भवात् विरुद्धाधिकारि-विशेषणकत्वात् च अर्थसिद्धः इति न यौगपद्यांशे दृष्टान्तः। यथा दर्पणे प्रतिबिम्बोदये मार्जनालोकौ द्वौ अपि आवश्यकौ तद्वत् कर्मकृतचित्तशुद्धिः प्रमाणजन्यवृत्तिः च अविद्यानिवृत्तौ आवश्यके अशुद्धचित्तैः शतशः श्रुतेऽपि ज्ञानफलात् अदर्शनात् इति भावः॥

अतः कर्मयोगः च ज्ञानयोगः च पक्षिणः द्वौ पक्षौ, अधिकारभेदात्। यत्र श्रेष्ठतरः योगः उच्यते, गीतायां अन्यत्र वा, अधिकारं मनसि निधाय एव उत्तरम् अपेक्षितम्। कर्मयोगः ज्ञानयोगः इत्येवं सोपानायते यथा दर्पणे प्रतिबिम्बदर्शनार्थं मार्जनम्, आलोकः च।