Wednesday, October 28, 2009

शास्त्र-पठन-पद्धतिः

अद्यत्वे, बहुत्र भारतीयानां एकमतं -- संस्कृतं किमर्थम्? संस्कृतं तु साधनमात्रं, न तु साध्यम्। आयासः साध्यमात्रे भवतु -- इति। पुरा, साधनं कृत्वा, अधिकारं लब्ध्वा, सर्वेऽपि अग्रे सरन्ति। सा पद्धतिः लुप्ता जाता। साधनं नाम तद्वस्तु यत् लक्ष्यं प्रति सोपानायते। न तु वृथा किञ्चिदपि। किन्तु वक्रचिन्तनं सर्वत्र प्रसृतम्।

संस्कृतेन सूक्ष्मतया विस्तारेण स्पष्टतया चर्चितान् विषयान् अधिकर्तुं संस्कृतभाषा प्रबला। अनेन भाषान्तराणाम् उपेक्षा न क्रियते, प्रत्युत, देवभाषायाः आवश्यकता दर्शिता। तथैव, बहवः वेदान्तं पठितुम् इच्छन्ति। दर्शनानि षट्, येषु उत्तरमीमांसा (वेदान्तं) अन्तेस्थिता। नाम, पूर्वं अन्यशास्त्राणामपि परिचयः अत्यावश्यकः भवति। किन्तु तत्रापि उपेक्षा एव क्रियते।

लक्ष्यं मनसि निधाय एव साधनं करणीयम्। भूयपण्डितानां लक्ष्यं, अस्माकं च लक्ष्यं भिन्ने एव। महदन्तरं वर्त्तेत। तथापि, लक्षणं भिन्नम् इत्यस्मात्, सर्वमपि साधनं अनावश्यकम् इति विफलता-जनक-चिन्तनम्।

कुत्रचित्, वेदान्त-पठनस्य उपस्थापनं दृष्टम्। तत्र आचार्यस्य बोधनं यत् "वयं नूतनपद्धत्या पठामः"। तत् च किम्? ते साधनं कारयन्ति, षट्-शास्त्राणां अपि किञ्चित् अत्यावश्यक-भागं पाठयन्ति। नाम उपेक्षा-निवारणम्। एतादृश-प्रयासाः अपि उत्तमाः इति भाति।

Monday, October 19, 2009

दश-वाक्यानि

प्रायेण पठितारः संस्कृत-भार्त्या परिचिताः। बहवः कार्यकर्तारः साप्ताहिक-वर्गान् चालयन्ति। तत्र, भाषा-कौशल-विकसनार्थं सर्वैः कानिचन वाक्यानि वक्तव्यानि भवन्ति। आदौ तु तानि सरलानि भवन्ति, कालेन नूतन-प्रयोगाः प्रयुज्यन्ते। शिक्षकः कृतसंकल्पः, यथाशक्ति पाठयति, तस्य किञ्चित् प्रधानतन्त्रं दशवाक्यानि नाम इदमेव। तत् तु डोला इव।

आदौ छात्राः भीताः लज्जया वदन्ति, स्तरवर्धनार्थं लिखित्वा वर्गे पठन्ति। अनन्तरं दृढविश्वासाः ते एव क्लिष्टकरप्रयोगान् उपयुज्य कथाः लिखन्ति, वर्गे पठन्ति ... किन्तु तैः स्वलिखितं पठितुं एव क्लेशं अनुभवन्ति। तदा तु पुनः कण्ठात् वक्तव्यम् इति निमयः आनीयते। एवं एव तैः दशवाक्यैः पठनं, लेखनं, नूतन-प्रयोगान्वेषणं, नूतन-प्रयोग-दृढीकरणं -- सर्वमपि शक्यम्।

केनापि महत्त्वमिदं बोधितं सद्यः। तदा तु दुःखं एव मम आविरभवत्। सप्ताहे दशवाक्यानि नाम कियत् समयं वा अपेक्षते। यदि संस्कृते एव व्यवहारः प्रतिदिनं किञ्चित् वा क्रियते मित्रमण्डले, प्रगतिः कियत् वा स्यात्? कथं वा कदा वा ईदृशं परिवर्तनं समाजहृदये दृश्येत?

संस्कृत-माध्यमम्

कस्यापि भाषायाः चत्वारि सोपानानि नाम -- श्रवणं, भाषणं, पठनं, लेखनं चेति। काले अतीते, कथमपि विपरीतम् अभवत् -- ऊर्ध्वमूलम् अधः शाखं यथा। अद्यत्वे, विभिन्नमाध्यमैः संस्कृतप्रचारः प्रवर्तते। तेषु अन्यतमः अन्तर्जालोऽयं, सर्वेषां तृणान्दोलनानां आश्रयः। आदौ अन्तर्जाले लिपिमाध्यमेनैव कार्यं क्रियते। अधुना न तथा -- ध्वनिप्रवाहः, चित्राणि, चलच्चित्राणि च प्रचुरणि। संस्कृतक्षेत्रेऽपि तादृशी आद्यता आनेतव्या। सद्यः मित्रेण तत्राऽपि प्रयासः क्रियते। सोऽपि जालपुटे स्ववाचा संस्कृतध्वनिम् आरोपितवान्। अवश्यं पुटोऽयं वर्तते इति वार्ता दाववत् प्रसृतं भवति। सर्वे प्रतिदिनं शृण्वन्तु, एतादृशान् पुटान् निर्मान्तु च इति अभिलाषः। संकेतः http://vaak.wordpress.com पार्श्ववर्तिन्यां मञ्जूषायामपि सन्निहितः।