![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg6w5w4TjzDPYrvsh0ruUANglSRba8dnV7sFCvdygaYflZrUcKzYU7Q1x-IhNXQldg01DnGbtUnzjyfCimRMfOxpR83cangYw0z_pYxF5hC7JdrI5SuChpq-k4Cc3LX6tlm6bQUUA/s200/dice2.jpg)
Monday, May 14, 2007
मण्डल-क्रीडनकानि
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg6w5w4TjzDPYrvsh0ruUANglSRba8dnV7sFCvdygaYflZrUcKzYU7Q1x-IhNXQldg01DnGbtUnzjyfCimRMfOxpR83cangYw0z_pYxF5hC7JdrI5SuChpq-k4Cc3LX6tlm6bQUUA/s200/dice2.jpg)
Saturday, May 05, 2007
रिक्तम्
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiBxA3mnkERY2sN-nWr_kVZvNdeLbqpsOrNZMbiwNeDy30mEjQ3kbwoQ9Oy13d9oaDfWBx9FF7D9fpfurVnQB1NaB8aD_Pr3FK_YOSt-GpYEnSmo9iHBxsVXaAIFKr7zcmB3qEIow/s400/paneer.jpg)
Friday, May 04, 2007
दर्शने अदर्शनम्
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiQH1OqJsz1RFfw69tiF9KCBGS8U6r8b_gnhc-f0iWz7ScsGmPdRN0eEUxcPLoKzBwmpDXKmT3wTx1r4X9hUNlIJo6iBmx3S15PGyXPGebrPg5rD-rv3DAmVHQSiE5pR9_nmcDXKA/s400/stressed.jpg)
Thursday, May 03, 2007
गणानुसरणम्
एषः मासः क्लिष्टकरः । गत-मासे भाषा-वर्गं न गतवान् । केवलं समयाभावः कारणं नास्ति । सङ्गणक-तन्त्रज्ञानां कार्यं कथम् ? सर्वे स्वकार्यं कुर्वन्ति । अनन्तरं, सर्वेषां कृत-कार्याणां योजना । तत्र, सर्वे सम्भूय, सर्वैः कार्यं करणीयं भवति । प्रातः कार्यालयम् आगत्य, सायङ्काले गृहगमनैच्छा मम । किन्तु , सर्वेषां सहोद्योगिनां न तथा । एकादशवादने कार्यालयम् आगच्छन्ति केचन । किन्तु अलसाः न । अर्धरात्रि-पर्यन्तं श्रम-कार्यं कुर्वन्ति । विकलङ्गित-काले कार्यकरणम् । तथाऽपि, यथा गणस्य सम्मतिः तत् अनुसृत्य मम उररीकरणम् । किं वा कुर्याम् ? तर्हि, एतस्मिन् मासे मम भाषावर्ग-संस्कृतपठनं गतम् ।
Tuesday, May 01, 2007
भजनम्
अभिनव-यौवनः अहं साप्ताहिक-भजन-मण्डले भागं स्वीकरोमि स्म । मातृभूमेः बहिः गत्वा एतत् चरितम् अदृश्यं अन्तर्भूतम् । किन्तु , बालाभ्यासाः जलपतनम् इव । तस्य अवरोधं कदा पर्यन्तं कर्तुं शक्नुमः ? एवम् अकस्मात् मनसि भजनैच्छा उत्पन्ना । आधुनिकरीत्या अन्तर्जाल-द्वारा अन्वेषणम् । तत् कुर्वन् आश्चर्यचकितोऽहम् ! पूर्वं संस्कृतम् अज्ञात्वाऽपि सर्वं संस्कृतेन कृतम् । किन्तु नूतनानि भजनानि आङ्ग्लभाषया क्रियन्ते । संस्कृतस्य सुन्दर-भावस्य अनुवादं कर्तुं प्रयतन्ते एते निर्मातरः । मह्यं हास्यम् इव श्रूयते, यतः मम श्रवणाभ्यासः नास्ति । क्रिस्तजनाः इव श्रूयन्ते । संस्कृतं तु सागरम् । गभीर-मध्य-गमन-पूर्वं भाषा-कौशल्यम् आवश्यकं स्यात् । किन्तु , सरल-संस्कृतं तु अतिसरलम् । सामान्य-भजनानि तु तथा --
गज-मुख ! गज-मुख ! गणनाथ !
सुर-मुनि-वन्दित ! गुण-शील !
युवकानां सरल-संस्कृतपरिचयः आवश्यकः । श्रद्धा, एवं युवकेभ्यः शिबिरानि इत्यादीनि उत्तम-विचाराः ॥
गज-मुख ! गज-मुख ! गणनाथ !
सुर-मुनि-वन्दित ! गुण-शील !
युवकानां सरल-संस्कृतपरिचयः आवश्यकः । श्रद्धा, एवं युवकेभ्यः शिबिरानि इत्यादीनि उत्तम-विचाराः ॥
Subscribe to:
Posts (Atom)