Sunday, November 09, 2008

विवाह-पत्रिका -- उदाहरणं १

श्रीमद्भ्यः (अमुकेभ्यः) सन्तु नमांसि भूयांसि / सन्त्वाशिषः। उभयकुशलोपरि।
स्वस्ति श्रीयुत (अमुक) नाम संवत्सरे (एवं अयने, मासे, पक्षे, तिथौ, नक्षत्रे, योगे) शुभतिथौ (dd-mm-yyyy) प्रातः (hh:mm घण्टायाः परं hh:mm घण्टायाः पूर्वं) (अमुक) लग्ने कन्यका-प्रदानं कर्तुं शुभ-मुहूर्तः सर्व-शक्तेः ईश्वरस्य कृपां पुरस्कृत्य श्री-भूषित जगद्गुरु शङ्कराचार्य-वर्याणां परिपूर्णाज्ञाऽनुग्रह पुरस्सरं महद्भिः निश्चितोऽस्ति। अयं च शुभमुहूर्तः (अमुक) क्षेत्रे (एवं मण्डपे) प्रचलिष्यति। तदनुग्रहाय श्रीमन्तः सपरिवाराः समेत्य शुभ-मुहूर्तं सम्यक् निर्वर्त्य दम्पती अनुगृह्य आशीभिर्योजयन्तु इति सप्रश्रयम् अभ्यर्थये।

No comments: