Monday, February 20, 2006

नलोपाख्यानम् ३.५०.१५

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥३.५०.१५॥

अन्वयः॥ (जनाः) कुतूहलात् तस्याः समीपे तु नलं प्रशशंसुः, तु नैषधस्य समीपे दमयन्तीं पुनः पुनः (प्रशशंसुः)॥

तिप्पणी॥ निषधानां राजा नैषधः।

कौतुकात् सर्वे जनाः दमयन्त्याः पार्श्वे नलं प्रशंसां चक्रुः। एवं नलस्य नैषधस्य पार्श्वे दमयन्तीं प्रशंसां चक्रुः।

No comments: