Monday, February 20, 2006

नलोपाख्यानम् ३.५०.१७

अशक्नुवन् नलः कामं तदा धारयितुं हृदा ।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥३.५०.१७॥

अन्वयः॥ तदा नलः कामं हृदा धारयितुम् अशक्नुवन् अन्तःपुरसमीपस्थे वने रहोगतः आस्ते॥

तिप्पणी॥ रहसि गतः रहोगतः॥

नलः दम्यन्त्यां कामं सोढुम् असमर्थः, प्रासादे उद्याने एकाकी स्थातुं गतः।

No comments: