Tuesday, June 20, 2006

श्रीकृष्णविलासकाव्यम् - उपोद्घातः

आख्यात-काव्य-पठने सर्वेषां संस्कृतछात्राणां इच्छा। भारतीयविद्यालयेषु क्रमेण अध्यापकेन एवं काव्यानि पाठितानि च। किन्तु विदेशे एवम् अवसरः एव कदाचित् न लभ्यते। बहुत्र, स्वपठनम् एव कर्तुं शक्यते। तेषु अहम् अन्यतमः। अन्तर्जालान्वेषणं कृत्वा मया ज्ञातं यत् काव्य-परिचय-कारणार्थम् एव दाक्षिण्यभारते केरलराज्ये काव्ये निर्मिते पुरा। इमे रामोदन्तकाव्यं, श्रीकृष्णविलासकाव्यं चेति। रोमोदन्तकाव्यं प्रायः सर्वैः श्रुतपूर्वम् एव। अन्तर्जाले अपि कैश्चित् छात्रैः तस्य पठनं कृतम्। किन्तु श्रीकृष्णविलासं अन्तर्जाले न लभ्यते। तस्य तृतीय-सर्गः सव्याख्या मया लब्धा। श्रीकृष्णबालक्रीडावर्णनं नाम तृतीय-सर्गः।

मूलम् -- श्री सुकुमारकवि विरचितं श्रीकृष्णविलासकाव्यम् बालक्रीडावर्णनं नाम तृतीयः सर्गः with Vilasini Sanskrit Commentary, English Translation, Exhaustive Notes etc T.K. Ramachandra Aiyar, M.A., B.O.L. Retired Principal Govt. Sanskrit College, Tripunithura. Published by R.S. Vadhyar & Sons. Book - Sellers & Publishers. Kalpathi, Palakkad - 678 003. 2004.

No comments: