Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.१०

अतस्तदुच्छेदविधौ विनिद्राः
यतध्वमद्यैव बलानुरूपम् ।
नखाग्रलाव्यस्तरुरङ्कुरात्मा
परश्वधस्यापि ततोऽतिभूमिः ॥३.१०॥

अन्वयः ॥ अतः (यूयं) विनिद्राः (सन्तः) तदुच्छेदविधौ अद्य एव बलानुरूपं यतध्वम्। तरुः अङ्कुरात्मा नखाग्रलाव्यः; ततः परश्वधस्य अपि अतिभूमिः (भवेत्)॥

विलासिनी ॥ तत् किम् अस्माभिः कर्तव्यमिति चेदत्राह--अत इति॥ अतः अस्मात् कारणात् यूयं विनिद्राः जाग्रद्बुद्धयः तस्य विष्णोः उच्छेदविधौ उन्मूलनकर्मणि बलानुरूपं शक्तिसदृशम् अद्यैव इदानीमेव यतध्वं प्रयत्नं कुरुत। प्रयतिष्यामहे क्रमेण किं त्वरयेति चेत् अत्र दृष्टान्तेन त्वरयति--नखेति॥ तरुः वृक्षः अङ्कुरात्मा अङ्कुरावस्थः नखाग्रेण लाव्यः छेतुं शक्यः। अथवा अवश्यं लाव्यः छेदनीय एवेत्यर्थः। ततः उपरि अङ्कुरावस्थायां उपेक्षितः सन् परश्वधस्य निशितबृहत्कुठारस्यापि अतिभूमिः अतिक्रान्तविषयः स्यादिति शेषः॥

तिप्पणीः ॥ तस्य उच्छेदविधौ तदुच्छेदविधौ। बलस्य अनुरूपं बलानुरूपम्। नखाग्रेण लाव्यः नखाग्रलाव्यः॥

No comments: