Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.२२

अथवा किमिवास्यते त्वयाऽस्मिन्
निजमुत्सृज्य पदं पुरोपकण्ठे ।
सविधे न वसन्ति बुद्धिमन्तः
फणिनो वायुसखस्य भूपतेश्च ॥३.२२॥

अन्वयः ॥ अथवा त्वया निजं पदम् उत्सृज्य अस्मिन् पुरोपकण्ठं किमिव आस्यते? बिद्धिमन्तः फणिनः, वायुसखस्य भूपतेश्च सविधे न वसन्ति॥

विलासिनी ॥ अन्यच्च। राजकुलसञ्चारोऽप्यनुचितम् इत्याह -- अथवेति॥ अथवेति पक्षान्तरद्योतकमव्ययम्। त्वया निजम् आत्मीयं पदं स्थानं गोकुलम् उत्सृज्य उपेक्ष्य अस्मिन् पुरस्य उपकण्ठे राजधान्याः समीपे किमिव किमर्थम्। किमिवेत्येकमव्ययम्। आस्यते स्थीयते। तत् असाम्प्रतमित्याह--बुद्धिमन्तः मतिमन्तः विवेकिन इत्यर्थः। फणिनः सर्पस्य, वायुसखस्य अग्नेः, भूपतेः राज्ञश्च सविधे सन्निधौ न वसन्ति न वासं कुर्वन्ति। अपायस्य अतिसुलभत्वादिति भावः॥

तिप्पणीः ॥ वायोः सखा वयुसखः। भुवः पतिः भूपतिः।

No comments: