Thursday, August 03, 2006

श्लोकाः - आवाहनार्थं विसर्जनार्थं च

A complementary set of shlokas used during आवाहनम् and विसर्जनम् during शिवपूजा.


Original Image

हृत्पद्मकर्णिकामध्यात् उमया सह शङ्कर ।
आगच्छत्वं महादेव सर्वैरावरणैः सह ॥

महादेव! (महादेवः, सं) - O Lord of the universe. शङ्कर! (शङ्करः,सं) - O Shankara उमया सह (उमा, ३) - along with Uma! सर्वैः सह (सर्व) - With all. [your] आवरणैः (आवरणः, ३, बहु) retinue (coverings), त्वं आगच्छ - please come. हृत्-पद्म-कर्णिका-मध्यात् (मध्यः, ५) - from the middle of the pericarp (कर्णिका) of the lotus (पद्मं) of [my] heart (हृद्, नपुं).

O Shankara accompanied with Uma! O Lord of the universe! From the middle of the lotus in my heart [where you reside], please come, along with your entire retinue.

देवदेव जगन्नाथ यावत्पूजाऽवसानकम् ।
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥

देवदेव! (देवदेवः, सं) - O Lord of Lords! जगन्नाथ! - O Lord of the universe. य़ावत् - Until पूजा-अवसानकम् - the conclusion of this puja, तावत् - Until that time, संनिधिं कुरु - please take a seat, अस्मिन् (अयम्, ७) - in this, बिम्बे (बिम्बः, ७) - image, प्रीति-भावेन (प्रीतिः. भावः, ३) - with a pleased state of mind.

O Lord of Lords! O Lord of the univese! As long as this puja takes place, please come, with a pleased state of mind, and take a seat, in this image.

देव देव जगन्नाथ हृदये मम निर्मले ।
यागदेशात् समागत्य निवासं कुरु लीलया ॥

सं-आगत्य - Having come मम - [into] my निर्मले (निर्-मलः, ७) pure, clean हृदये (हृदयम्, ७) heart यागदेशात् (याग-देशः, ५) - from the yaga-shala, निवासं कुरु - please make your residence, लीलया (लीला, ३) - in a sportive, joyous mood.

O Lord of Lords! O Lord of the univese! [At this conclusion of the puja], having returned from the yaga-shala, please make your residence [once again] in my pure, unsullied heart, with sport and joy.

हृत्पद्मकर्णिकामध्ये देव्यासहमहेश्वर ।
प्रविशत्वं महादेव सर्वैरावरणैः सह ॥

महादेव! (महादेवः, सं) - O Lord of the universe. महेश्वर! (शङ्करः,सं) - O Maheshvara! देव्या सह (देवी, ३) - along with Devi! सर्वैः सह (सर्व) - With all. [your] आवरणैः (आवरणः, ३, बहु) retinue (coverings), त्वं प्रविश - please enter. हृत्-पद्म-कर्णिका-मध्ये (मध्यः, ७) - into the middle of the pericarp (कर्णिका) of the lotus (पद्मं) of [my] heart (हृद्, नपुं).

O Mahadeva accompanied by Devi! O Great Lord! Into the middle of the lotus in my heart, please [re-]enter, along with your entire retinue.

No comments: