Sunday, March 18, 2007

वातायनम्

कार्यालये, स्वामी मां तस्य प्रकोष्ठम् आहूय, द्वारं पिहितवान् । मम तीव्र-हृदय-ताडनम् आरब्धम् । मया चिन्तितं--किम् प्रचलन् अस्ति--इति । मां दृष्ट्वा मृदु-हसन् सः अवदत् यत् मया सवातायनप्रकोष्ठं लब्धम् । दीर्घोच्छ्वासानन्तरं मया पृष्टं--एतेन रूपेन किमर्थं सूचितं--इति । उत्तरं दत्तं--मम क्रीडा अपि आवश्यकी खलु--इति ! अत्र, वातावरणं सदा मेघवृत्तम् अस्ति । अपि च, हेमन्तर्तौ सूर्यप्रकाशकालः अल्पः । बहुशः सूर्योदयपूर्वं कार्यालयं गत्वा, अस्तमनानन्तरं गृहं पुनरागमिष्यामि । यतः सङ्गणकस्य पृष्ठतः वातायनम् अस्ति, दीप्तिं द्रष्टुं शक्यते । पूर्वं भित्तिचतुष्टयमध्ये, विना घतीदर्शनं, समयः कः इति न वक्तुं शक्यते एव !

No comments: