Monday, April 02, 2007

रः , मतुप्

मित्रेण सूचितं (धन्यवादः) यत् मत्वर्थे रः इति प्रत्ययः वर्तते । तेन प्रत्ययेन "मधुरः" इति सामान्यस्य शब्दस्य व्युत्पत्तिः । मतुप् प्रत्ययः कः ? तत् अस्य अस्ति अस्मिन् इति मतुप् ५.२.९४ ॥ यथा गोमान् , वृक्षवान् ॥ मतुप् प्रत्ययस्य भावार्थं ज्ञातम् ... रः प्रत्ययः कः ?

ऊष-सुषि-मुष्क-मधोः रः ५.२.१०७, तदस्यास्त्यस्मिन्निति , तद्धिताः , ङ्याप्प्रातिपदिकात् , प्रत्ययः , परश्च ॥

अर्थः -- ऊष , सुषि , मुष्क , मधु इत्येतेभ्यः प्रातिपदिकेभ्यः रः प्रत्ययः भवति मत्वर्थे ॥ उदाहरणम् -- ऊषरं क्षेत्रम् , सुषिरं काष्ठम् , मुष्करः पशुः , मधुरः गुडः ॥

मधुः ---रः---> मधुरः !

No comments: