Wednesday, April 11, 2007

संस्कृतम् resources

सम्भाषण-द्वारा (संस्कृतभारती-द्वारा) संस्कृतं पठन् , मया पुस्तकानां गवेषणं कृतम् । एतानि पुस्तकानि सम्यक् सन्ति । प्रायेण सर्वे संस्कृतभारती-द्वारा लभ्यते ।
  • सम्भाषणम् -- अभ्यासपुस्तकम् , अभ्यासदर्शिनी , सम्भाषण-सन्देशः , सम्भाषण-सोपानम् , भाषापाकः, शुद्धिकौमुदी ।
  • कोशाः -- english-sanskrit dictionary (संस्कृतभारती), चित्रपदकोषः, student's sanskrit-english dictionary (apte), practical sanskrit english dictionary (revised and enlarged edition).
  • संस्कृतकार्यकर्तृभ्यः -- चमू-कृष्ण-शास्त्रिणा रचितानि पुस्तकानि , कौशल-बोधिनी ।
  • व्याकरणम् -- कालबोधिनी , प्रयोगः , कारकम् , समासः , सन्धिः , णत्वणिजन्तम् , शतृशानजानन्तमञ्जरी , बृहद्धातुकुसुमाकरः , बृहद्-शब्दकुसुमाकरः ।
  • अष्टाध्यायी -- व्यावहारिक-पाणिनीयम् , पाणिनीय-पद्धत्या शब्दरूपाणि , अष्टाध्यायी-सूत्रपाठः , अष्टाध्यायीभाष्य-प्रथमावृत्तिः , संस्कृत पठन पाठन की अनुभूत सरलतम विधि (प्रथमभागः , द्वितीयभागः)

No comments: