Monday, May 14, 2007

मण्डल-क्रीडनकानि

बालकावस्थायां, मित्रमण्डले फलक-क्रीडनकानि / मण्डल-क्रीडनकानि -- मोनोपोली, क्लू, लूडो, इत्यादयः -- उपयुज्य क्रीडामि स्म । गते सप्ताहान्ते, क्रीडनकापणम् अवलोक्य अन्तर्गतः । बह्व्यः विविधवर्णीयाः विविधाकाराः क्रीडाः । प्रत्येकं, तस्य विषय-सन्दर्भः (theme) च । गञ्जीफा-क्रीडनकानि प्रचुरानि । अद्यत्वे मण्डलक्रीडनकानि अपि गञ्जीफा-रूपेन निर्मितानि सन्ति, यतः क्रीडित्वा भाण्डारे स्वल्पम् एव स्थलम् आवश्यकं भवति । काश्चन गञ्जीफाः भूमौ निधाय, ताः एव मण्डलं भविष्यन्ति । अन्याः गञ्चीफाः क्रीडितुं उपयोग्याः, अपराः प्राप्ताङ्कं गणयितुं उपयोग्याः । अक्ष-स्थाने अपि गञ्जीफाः--एकस्य अक्षस्य स्थाने सामान्यतः ३६ गञ्जीफाः निर्मिताः भवन्ति । एवं प्रति-पर्याय-षट्कं तस्य मिश्रणस्य आवश्यकता नास्ति ।

3 comments:

Himanshu Pota said...

गञ्जीफा शब्दस्य अर्थं बोधितुं न शक्नोमि|
भवतः वृत्तपत्रम् अति सुन्दरम् अस्ति|

Himanshu Pota said...

संस्कृतसमाचारस्य स्थाने परिवर्तनम् अभवत्| ईदानीम् ते http://www.newsonair.com/news_schedule.htm जालपत्रे वसन्ति|

हिमांशुः|

अनामकः said...

गञ्जीफा इत्युक्ते "playing cards".

वार्तास्थानं परिवर्तितं इति सूचनार्थं धन्यवादः !