Sunday, July 01, 2007

आई-दूरवाणी

शुक्रवासर-भोजानाय बहिर्गतः। महान् सङ्कीर्णः। महान् कोलाहलः। उत्सुकितानां जनानां महती पङ्क्तिः। आश्चर्यमयं दृष्यं कुतः इति अचिन्तयम्। तदा स्मृतम् यत् "एपल्" आपणस्य उपकण्ठे तिष्ठन्ति इमे जनाः। अधुनात् नूतन-वस्तु--आई-पाड् नाम्ना दूरवाणी--सर्वैः क्रेतुं शक्यते। प्रायः इयं वार्ता श्रुतपूर्वा एव, यतः अस्य वस्तुनः मनोरथत्वं जननाय बहु प्रयत्नं कृतम्। बहुत्र अस्य प्रयत्नस्य सफलता दृष्टा च। किन्तु, एवं परिणामः कुतः इति सम्यक्तया अवगन्तुं न शक्यते मया। मूल्यम् अधिकम्। अपि तु, इदम् वस्तु अपूर्वः नास्ति। बहवः आधुनिक-दूरवाण्यः अपि समान-कार्यं कुर्वन्ति ... आकाशवाण्या श्रुतं यत् एकः युवकः स्वस्य कारयानस्य विक्रयणं कृत्वा आई-पाड् क्रेतुम् इच्छति इति। अयो मूढता!

No comments: