Saturday, July 14, 2007

हरिपुत्रः

१९९७-तमे वर्षे "हारी पाटर्" नाम्ना पुस्तकमाला आरब्धा । अत्र मित्रमण्डले, हरिपुत्रः इति नाम-परिवर्तनम् । एकस्य एकादश-वर्षीयस्य बालकस्य जीवनकथा इयम् । बहूनां बालकानां उत्सुकता अस्मिन् पुस्तकगुच्छे । बहुत्र, पठने अनुत्सुकितैः बालकैः अपि इदम् एव पुस्तकं पठितम् । अतः शिक्षकाः अपि इमां पुस्तकमालाम् आश्लाघयन्ति । पुस्तकमालायाः अन्तिम-मणिः अग्रिम सप्ताहान्ते आविश्वम् उपलभ्यते । क्रमेन प्रतिपुस्तकं, तस्य चलच्चित्रनिर्माणम् । चतुर्थपुस्तकस्य चलच्चित्रस्य प्रथमदर्शनाय रात्रौ अगच्छम् । प्रायेण सर्वे बालकाः युवकाः वा । यद्यपि अर्धरात्रौ, तथापि तेषां सम्पूर्ण-उत्सुकता । मातापितरः अदृष्टाः, ते प्रायः सुखनिद्रा-मग्नाः ! चित्रस्य आरम्भात् पूर्वम् एकेन बालकेन क्रोशितम् -- अद्य मम मित्रस्य अस्याः जन्मदिनम् । झटिति, "जन्मदिनम् इदम्" गीतम् सर्वैः उच्चैः गीतम् । यदा बालाः पुनः चलच्चित्रम् (अन्यत् वा) प्रतीक्षामाणाः भवेयुः, पुनः एवं प्रथमदर्शनार्थं गन्तुम् इच्छामि । वार्तावरणं सम्पूर्णतया भिन्नं भवति ।

No comments: