

कल्पितस्य सत्यनारायणस्य जिवन-कथा एषा। जीवनमध्ये, मतपरिवर्तनं कृत्वा, तेन काश्चन बाधाः अनुभूताः। अस्मिन् विषये अस्य सत्यनारायणस्य चिन्तनरीतिः, बन्धूनां, मित्राणां, सहोद्योगिनां, परितस्य समाजस्य प्रतिवचनं, प्रतिक्रिया च बोधितम्। एषः विषयः अस्माभिः अपरिचितः इति न। किन्तु, सर्वासां क्रियानां परिणामः कः इति सर्वदा विचारः न क्रियते। पुस्तक-पठनम् इदं निश्चयेन मतपरिवर्तने विचार-तरङ्गान् जनयति।