
राष्ट्रपतेः शपथः -- अहम् अमुकः [ईश्वरस्य नाम्ना शपे / सत्यनिष्ठया प्रतिजाने] यद् अहं श्रद्धापूर्वकं भारतस्य राष्ट्रपतेः पदस्य कार्यपालनं करिष्यामि (अथवा राष्ट्रपतेः कृत्यानि निर्वक्ष्यामि) तथा च सम्पूर्णयोग्यतया संविधानस्य विधेश्च परिरक्षणं, संरक्षणं, प्रतिरक्षणं च करिष्यामि; किञ्च अहं भारतस्य जनतायाः सेवार्थं, कल्याणार्थं च निरतः भविष्यामि।
उपराष्ट्रपतेः शपथः -- अहम् अमुकः [ईश्वरस्य नाम्ना शपे / सत्यनिष्ठया प्रतिजाने] यद् अहं विधिना भारतस्य संविधानं प्रति श्रद्धां, निष्ठां च धारयिष्ये, तथा च अहं श्रद्धासमन्वितं निर्वर्तयिष्ये तस्य पदस्य कर्त्तव्यानि यद् अहम् आरोढुम् उद्यतः अस्मि।
No comments:
Post a Comment