Wednesday, September 05, 2007

जाह्नवी -- शुक्रवासरे

शिबिरस्य प्रथम-दिनम् अद्य! दिनचर्या -- योगकक्ष्या, पठन-सत्त्र-चतुष्टयं, कृष्ण-शास्त्रिणः भाषण-द्वयं, मनोरञ्जन-कार्यक्रमः च। आदिनं संस्कृत-वातावरणम्। अस्मिन् शिबिरे अष्ट-गणाः आसन् -- बालगणः, किशोरगणः, प्रौढाणां षड्गणाः च। सर्वगणस्य अध्यापकः आयोजना . . . एवं कार्यकर्तॄभिः परिश्रमेण व्यवस्था कृता।

उद्घाटनकार्यक्रमे मुख्यातिथिः आसीत् आर्ष-विद्या-गुरुकुलस्य स्वामी तत्त्वविदानन्दः। संस्कृते तस्य उत्सुकतां श्रुत्वा, सर्वे आनन्दिताः। अनन्तरं पठनम् आरब्धम्। योग्याः अध्यापकाः सम्यक् पठनं कारितवन्तः। कृष्ण-शास्त्री महोदयः प्रथम-भाषणे, संस्कृतक्षेत्रे प्राचुर्यं कुदृष्टिं निवारितवान्। अयोग्यं चिन्तनम् अपगतम्। द्वितीय-भाषणे, जीवनस्य लक्ष्यस्य चिन्तनं कृतम्।

No comments: