Thursday, October 11, 2007

पुरातमं चित्रम्

११,००० वर्षाणां पुरातनं चित्रं उपलब्धम्। रक्त-कृष्ण-श्वेत-वर्णैः सिरिया देशे सद्यः दृष्टं खननकैः। बहुशः चित्रे चतुरश्राः विराजन्ते। शिलाचूर्णैः एते वर्णाः कृताः इति भाति। एतत् चित्रं एकस्मिन् सभा-मण्डले लब्धम् . . . अतः प्रायेण तस्य किमपि प्रयोजनं स्यात् इति विज्ञानकानां मतम्। किन्तु, प्रयोजनं किम् इति केनापि अधुना स्पष्टतया न वक्तुं शक्यते॥

No comments: