Monday, October 08, 2007

रामायणे शबरी

रामानन्द-सागरस्य रामायणे प्रति-सत्त्रं सुन्दर-भावाः दर्शिताः ये सर्वदा स्वयं वाल्मीकिना न उक्ताः। तथाऽपि तेषां सौन्दर्यम् अक्षीणम्। हनुमता मेलन-पूर्वं, रामः शबर्याः आश्रमं गतः। तत्र, चित्रमुद्रिकायां, प्रति-दिनं शबरी कुटीर-पुरतः लघुमार्गं स्वच्छीकृत्य विकसितैः सुगन्धैः पुष्पैः तृणकटवत् अलङ्कृतः। प्रति-दिनं शबर्या आस्वाद्यानि एव फलानि रक्षितानि। तया कथं ज्ञातं यत् प्रतिफलम् आस्वादम् इति? यतः तया प्रति-फलं आस्वादितं . . . मधुर्यानि फलानि एव रक्षितानि।

एतत् सर्वं वाल्मीकिना स्वयम् उक्तं वा इति मनसि आशङ्का उत्पन्ना। वाल्मीकि-रामायण-पुटं गतम्। तत्र अनुवादकेन स्वयं तिप्पणी लिखिता -- एतत् वाल्मीकि-रामायणे नास्ति . . . किन्तु पद्म-पूराणे एवं श्रूयते - -

फलानि च सुपक्वानि मूलानि मधुराणि च।
स्वयम् आसाद्य माधुर्यं परीक्ष्य परिभक्ष्य च।
पश्चात् निवेदयामास रघूभ्यां दृढव्रता।

किन्तु अत्रापि अपरार्थः भाति इति मन्ये -- स्वयम् आसाद्य इति लिखितं, न तु स्वयम् आस्वाद्य। परिभक्ष्य -- मधुराणि सुपक्वानि फलानि विहाय तया शबर्या स्वयम् अन्यानि अस्वादानि परित-फलानि एव खादितानि। एवं तया मधुर्यानि फलानि रघूभ्यां रक्षितानि।

सुन्दरी एषा शबर्याः उपकथा॥ विवरणं तु यथाकथञ्चित् भवेत्, शबरी तु प्रशंसार्हा, जीवनलक्ष्यं प्राप्ता च॥ रामः कः? शबरी-दत्त-फलाशन-रामः . . . . एवं ननु?

No comments: