Wednesday, December 12, 2007

विश्व-दक्षिणे

अद्य, एकस्मिन् अन्तर्जाल-पत्रिकायां, एकस्य विश्व-दक्षिण-वासिनः प्रबन्धकस्य वीक्षणं कृतम्। शोधनं कर्तुं, केचन जनाः विश्वस्य दक्षिणतमे भागे (सौत्-पोल्) वसन्ति। तत्रत्यं अनिवार्य-शैत्यम् अनूह्यम्। तथापि केचन जनाः तत्रैव वसन्ति। सङ्गणक-साहाय्यार्थं अपि केचन तत्र कार्यं कुर्वन्ति। तेषां प्रबन्धकस्य वीक्षणं कृतं सद्यः। तत्र, सः वदति यत् कदाऽपि अधिक-शैत्यं भवति --ऊन १००--इति। तदा किं कुर्वन्ति एते? अन्ते एव तिष्ठन्ति खलु?

न तथा। अन्ते, ऊष्ण-प्रकोष्ठः एकः अस्ति। तत्र, तापं २०० कारयित्वा सह्यमानाः अन्ते तिष्ठन्ति। अनन्तरं बहिः गत्वा नग्न-प्रदक्षिणं कृत्वा अन्ते आगच्छन्ति। ये एवं कुर्वन्ति तेषां गणस्य नाम -- त्रिशत-गणः इति !!!

No comments: