सूर्य-संवेदना-पुष्पैः दीप्तिः कारुण्यगंधने
लब्ध्वा शं नववर्षेस्मिन् कुर्यात् सर्वत्र मङ्गलम्
अन्वयः -- सूर्येण दीप्तिः, संवेदनया कारुण्यं, पुष्पेण गन्धनम्। [एवं] शं लब्ध्वा, नववर्षेस्मिन् सर्वत्र मङ्गलं कुर्यात्।
सूर्यः प्रकाशं ददाति। पुष्पं सुगन्धं ददाति। विचारं कारुण्यं ददाति। सूर्येण विचारेन पुष्पेण च प्रकाशं कारुण्यं सुगन्धं च (शं नाम) लब्ध्वा, सर्वत्र मङ्गलं कुर्यात्। वयं सर्वेऽपि सूर्याः भवामः, वर्तमानम् अन्धकारं निवारयामः। वयं सर्वे पुष्पाणि भवामः, सर्वत्र सुगन्धं प्रसारयामः। वयं सर्वे संविदः भवामः, करुणवेदिनः भवामः। तथा स्व-परिष्कारेण शं लब्ध्वा, एकैकमपि सर्वत्र मङ्गलं कुर्यात्।
Monday, April 07, 2008
Friday, April 04, 2008
स्मरण-शक्तिः (हास्यम्)
बण्टी -- यदि स्मरण-शक्तिः क्षीणा जायते, सर्वं नश्यति।
बब्ली -- सत्यं भोः! अहं पत्न्याः जन्मदिनं व्यस्मरम्। सा कार्यानेन गृहं अतिक्रामितवती। सर्वं नष्टं जातम्!
बब्ली -- सत्यं भोः! अहं पत्न्याः जन्मदिनं व्यस्मरम्। सा कार्यानेन गृहं अतिक्रामितवती। सर्वं नष्टं जातम्!
जगतः होरा
अस्मिन् जगति वयं सर्वेऽपि भागिनः। अधिकाधिकं स्वकार्यमेव पालयन्तः वयं तीव्रवेगेन जायमानानि परिवर्तनानि न गणयामः। मानवावधानं पुनः जगति एकाग्रीकर्तुं, घण्टात्मक-कार्यक्रमः आयोजितः। निर्दिष्टे समये, सर्वैः यथाशक्ति दीपनिर्वापनं करणीयमिति। सामान्यरात्रेः अपेक्षया भेदः तु अवर्तत एव। सिद्नी-नगरे पूर्व-चित्रं वामतः, होरावधिचित्रं दक्षिणतः। अधिकतया कृष्णीकरणं अन्तर्जाले प्रावर्तत, यथा गूगल्-नाम संस्थया सम्मति-प्रकटनार्थं वर्णंमात्रलेपनं कृतम् . . .


Thursday, April 03, 2008
उपधान-युद्धम्
कोषस्य महत्त्वम्
ब्रह्मानन्द-त्रिपाठिनः व्याख्या -- विदुषां शब्दविद्या (सम्पूर्ण-वाङ्मयं) राज्ञां च प्रजा यदि संसारेऽस्मिन् केनापि एकेन उपायेन वशतां याति तत् कोषसङ्ग्रहम् एव। अत एव इयम् अभियुक्तोक्तिः सुप्रसिद्धा --
विदुषां भूभुजां वाऽपि शब्दविद्या तथा प्रजा।
संसारे वशतामेति न विना कोषसङ्ग्रहम्॥
विदुषां भूभुजां वाऽपि शब्दविद्या तथा प्रजा।
संसारे वशतामेति न विना कोषसङ्ग्रहम्॥
अमरकोषः -- उपोद्घातः
ब्रह्मानन्द-त्रिपाठिनः व्याख्या
समाहृत्यान्यतन्त्राणि सङ्क्षिप्तैः प्रतिसंस्कृतैः।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्॥
पद्येऽस्मिन् अभिधेयप्रयोजनं प्रदर्शयति -- समाहृत्येति। अन्यतन्त्राणि अन्येषां व्याडिप्रभृतीनां तन्त्राणि नामलिङ्गानुशासनानि, नामानि च लीङ्गानि च तानि, अनुशिष्यन्ते बोध्यन्ते अनेन तानि, समाहृत्य एकीकृत्य सङ्गृह्येत्यर्थः, सङ्क्षिप्तैः परिमितशब्दैः, प्रतिसंस्कृतैः यथायथं विनियोजितैः, वर्गैः प्रकरणैः, समन्वितम्, अत एव सम्पूर्णम् अखिलं, मया अमरसिंहेन, उच्यते कथ्यते सर्वेषाम् उपकारायेति, शेषः॥२॥
समाहृत्यान्यतन्त्राणि सङ्क्षिप्तैः प्रतिसंस्कृतैः।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्॥
पद्येऽस्मिन् अभिधेयप्रयोजनं प्रदर्शयति -- समाहृत्येति। अन्यतन्त्राणि अन्येषां व्याडिप्रभृतीनां तन्त्राणि नामलिङ्गानुशासनानि, नामानि च लीङ्गानि च तानि, अनुशिष्यन्ते बोध्यन्ते अनेन तानि, समाहृत्य एकीकृत्य सङ्गृह्येत्यर्थः, सङ्क्षिप्तैः परिमितशब्दैः, प्रतिसंस्कृतैः यथायथं विनियोजितैः, वर्गैः प्रकरणैः, समन्वितम्, अत एव सम्पूर्णम् अखिलं, मया अमरसिंहेन, उच्यते कथ्यते सर्वेषाम् उपकारायेति, शेषः॥२॥
Subscribe to:
Posts (Atom)