Friday, April 04, 2008

जगतः होरा

अस्मिन् जगति वयं सर्वेऽपि भागिनः। अधिकाधिकं स्वकार्यमेव पालयन्तः वयं तीव्रवेगेन जायमानानि परिवर्तनानि न गणयामः। मानवावधानं पुनः जगति एकाग्रीकर्तुं, घण्टात्मक-कार्यक्रमः आयोजितः। निर्दिष्टे समये, सर्वैः यथाशक्ति दीपनिर्वापनं करणीयमिति। सामान्यरात्रेः अपेक्षया भेदः तु अवर्तत एव। सिद्नी-नगरे पूर्व-चित्रं वामतः, होरावधिचित्रं दक्षिणतः। अधिकतया कृष्णीकरणं अन्तर्जाले प्रावर्तत, यथा गूगल्-नाम संस्थया सम्मति-प्रकटनार्थं वर्णंमात्रलेपनं कृतम् . . .



No comments: