Wednesday, October 28, 2009

शास्त्र-पठन-पद्धतिः

अद्यत्वे, बहुत्र भारतीयानां एकमतं -- संस्कृतं किमर्थम्? संस्कृतं तु साधनमात्रं, न तु साध्यम्। आयासः साध्यमात्रे भवतु -- इति। पुरा, साधनं कृत्वा, अधिकारं लब्ध्वा, सर्वेऽपि अग्रे सरन्ति। सा पद्धतिः लुप्ता जाता। साधनं नाम तद्वस्तु यत् लक्ष्यं प्रति सोपानायते। न तु वृथा किञ्चिदपि। किन्तु वक्रचिन्तनं सर्वत्र प्रसृतम्।

संस्कृतेन सूक्ष्मतया विस्तारेण स्पष्टतया चर्चितान् विषयान् अधिकर्तुं संस्कृतभाषा प्रबला। अनेन भाषान्तराणाम् उपेक्षा न क्रियते, प्रत्युत, देवभाषायाः आवश्यकता दर्शिता। तथैव, बहवः वेदान्तं पठितुम् इच्छन्ति। दर्शनानि षट्, येषु उत्तरमीमांसा (वेदान्तं) अन्तेस्थिता। नाम, पूर्वं अन्यशास्त्राणामपि परिचयः अत्यावश्यकः भवति। किन्तु तत्रापि उपेक्षा एव क्रियते।

लक्ष्यं मनसि निधाय एव साधनं करणीयम्। भूयपण्डितानां लक्ष्यं, अस्माकं च लक्ष्यं भिन्ने एव। महदन्तरं वर्त्तेत। तथापि, लक्षणं भिन्नम् इत्यस्मात्, सर्वमपि साधनं अनावश्यकम् इति विफलता-जनक-चिन्तनम्।

कुत्रचित्, वेदान्त-पठनस्य उपस्थापनं दृष्टम्। तत्र आचार्यस्य बोधनं यत् "वयं नूतनपद्धत्या पठामः"। तत् च किम्? ते साधनं कारयन्ति, षट्-शास्त्राणां अपि किञ्चित् अत्यावश्यक-भागं पाठयन्ति। नाम उपेक्षा-निवारणम्। एतादृश-प्रयासाः अपि उत्तमाः इति भाति।

No comments: