Friday, October 01, 2010

ग्रहान्तरे जीवः

विश्वेऽस्मिन् ग्रहान्तरे जीवाः केचित् किं वर्त्तन्ते इति प्रश्नः। सर्वेषु लोकेषु पितराः देवाश्च कर्मफलम् अनुभवन्ति इति अस्माकं भारतीयानां विश्वासः। किन्तु अस्मिन् एव भूलोके ग्रहान्तरे प्राणिनः किं वर्त्तन्ते इति प्रश्नान्तरम्।

पाश्चात्यैः कैश्चन अनुकूलग्रहान्वेषणे जीवनम् एव यापितम्। सर्वेषु ग्रहेषु सामान्यप्राणिनः जीवितुम् नैव शक्नुवन्ति इति अनुमानम्। असामान्यप्राणिनः नाम भूतपिशाचादयः। बहु कालं यापयित्वा, इदमिदानीं तादृशः ग्रहः दृष्टिगोचरं पतितः, यत्र वातावरणं जीवानुकूलं स्यात्।

श्लाघनीयः अयं प्रयासः। एतादृशः कियान् प्रयासः कृतः अस्माकं पूर्वजैः ऋषिभिः चिरन्जीविभिश्च? न केवलं लोकान्तरे कर्मफलानुभवः, प्रत्युत लोकेऽस्मिन् एव भूतपिशाचादयः निवसन्ति, तात्कालिकदेवदर्शनं च भवितुम् अर्हति इति तेषाम् अनुभवः। "सः तपोऽतप्यत। सः तपस्तप्त्वा" -- इति उक्तेः कियती महत्ता ...

No comments: