Wednesday, October 06, 2010

अहम् ईश्वरनाम्ना शपे

केभश्चित् मासेभ्यः प्राक् प्रसृता वार्ता इयं यत् राजसभायां शपथोच्चारः संस्कृतभाषया कृतः इति। तदिदं मुद्रितं च।

4 comments:

Phillip said...

यः कश्चोक्स्फर्दविश्वविद्यालयस्य ग्रन्थालयं प्रवेष्टुमिच्छति तेनाऽप्येकः शपथ उच्चारयितव्यः। केभ्यश्चिद्वर्षेभ्यः पूर्वं यदाऽहमोक्स्फर्दमध्य इदं कार्यमकरवं तदा मह्यमेकं पुस्तकं दत्तमस्ति यत्र तस्य शपथस्य बहूनि भाषान्तराण्यविद्यन्त। तेषु चैकं शंस्कृतभाषान्तरमप्यासीत्। एवं मया स शपथः संस्कृतभाषायामेव प्रोक्तोऽस्ति॥

Phillip said...

यः कश्चोक्स्फर्दविश्वविद्यालयस्य ग्रन्थालयं प्रवेष्टुमिच्छति तेनाऽप्येकः शपथ उच्चारयितव्यः। केभ्यश्चिद्वर्षेभ्यः पूर्वं यदाऽहमोक्स्फर्दमध्य इदं कार्यमकरवं तदा मह्यमेकं पुस्तकं दत्तमस्ति यत्र तस्य शपथस्य बहूनि भाषान्तराण्यविद्यन्त। तेषु चैकं शंस्कृतभाषान्तरमप्यासीत्। एवं मया स शपथः संस्कृतभाषायामेव प्रोक्तोऽस्ति॥

Anonymous said...

श्लाघनीयापि शोचनीया । किमर्थम् ? एतावता संस्कृतेन शपथाः स्वीकृताः बहुभिः सचिवादिभिः । किन्तु चर्चाः वा भाषणानि वा न केनापि कृतानि सभास्विति मन्ये ।

Phillip said...

संस्कृते तु चर्चान्भाषणानि वा कियन्तः पुरुषा अवगन्तुं शक्नुयुः। आधुनिके युगे संस्कृतं राज्यकार्येषु न नियोक्तुं शक्यते यतः सत्येन स्वल्पा एव पुरुषास्तज्जानन्ति॥