Sunday, November 21, 2010

अधिकारः

सिंहावलोकनन्यायः प्रसिद्धः। सिंहः अग्रेगम्यमानः सन्नपि क्वचित् पृष्ठभागे दृष्टिं प्रसारयति। तथैव कर्तुं गुरवः उपदिशन्ति। प्रतिदिनं रात्रौ शयनात् प्राक् विचार्यं -- किं सुकृतं, किं दुष्कृतं चेति। किम् अनुकार्यं, किं परिष्कार्यं चेति। एवमेव सर्वाभिः संस्थाभिः नियमितरूपेण विहङ्गमालोकनं सिंहावलोकनं च करणीयम्।

अद्य कञ्चन ग्रन्थं पठ्यमानः आसम्, यत्र अन्वयपूरणार्थम् अग्रिमश्लोकस्य किञ्चन पदम् आवश्यकम् आसीत्। एतादृशं तु बहुत्र सहजम्। क्वचित् कृत्रिमम् अपि सहते, अन्वयबोधार्थम्। तादृक् कश्चन अवसरः, किञ्चन श्लोकद्वयम्।

भाष्ये तु स्पष्टीकृतम् -- "वक्ष्यमाणं [पदं] सिंहावलोकन्यायेन अनुषञ्जनीयम्" इति। पुनश्च टीकाकारेण कश्चन श्लोकः उद्धृतः। तद्यथा --

सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च ।
गङ्गास्रोत इति ख्याता अधिकारास्त्रयो मताः ॥

एवं त्रयः प्रयोगाः। यदा पदम् अग्रिमश्लोकेऽपि अनुषज्यते, गङ्गास्रोतः। यदा पदं पूर्वश्लोकेऽपि अनुषज्यते, सिंहावलोकः। यदा श्लोकं निरस्य अग्रे पुनः तिष्ठति, मण्डूकप्लुतिः।

3 comments:

Anonymous said...

Greetings,

I have a inquiry for the webmaster/admin here at kalidasa.blogspot.com.

May I use part of the information from this blog post right above if I give a backlink back to your website?

Thanks,
James

अनामकः said...

James -- आम्, अवश्यं कर्तुं शक्यते।

Khemraj timsina said...

Bhasa bahu klista asti.aham idanim sanskritasya chhatrah tu na asmi.parantu maya sanskrit sambhasane bhagam agrihnitam.etasya eva falam etat. mama bhasayam ashuddhani santi na va?
Myself nt gud in samskrit.but my father is a well knwn samskrit scholar in north eastern region of assam(india).therefore i hve grown up in an environment of sanskrit.hope all upcoming comments in simple sankrit.
Jayatu samskritam.jayatu bharatam