Sunday, January 30, 2011

अमरकोषः

यथा काव्यप्रवेशस्तरे प्रशस्तः रामोदन्तः प्रयुज्यते, तथैव कुत्रचित् ग्रन्थान्तरं रामायणसङ्ग्रहो नाम । यस्य च आदिमः श्लोकः --

सीतारामपादाब्जान् अभिवाद्य तनोम्यहम् ।
सुखबोधाय बालानां श्रीरामायणसङ्ग्रहम् ॥

प्राचीनपद्धत्या तु शब्दरूपावलिं धातुरूपावलिं तथा अमरकोषं कण्ठस्थीकृतवन्तः गुरवः, तदधीनाः छात्राश्च सर्वत्र प्रकाशं क्षिप्त्वा पठन्ति स्म ।

तद्यथा -- पादाग्रं प्रपदं, पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् -- इति । किन्तु, पादस्तु परिचितपदं सर्वेषाम् । अब्जो न तथा । तच्चोच्यते अमरे -- अब्जो जैवातृकः सोमः -- इति चन्द्रार्थे, यस्मात् अपेक्षितार्थप्रकाशः असञ्जातः ।

अपेक्षितार्थविवरणम् अमरे न दृश्यते । उच्यते त्रिकाण्डशेषे -- पद्मधन्वन्तरी चाब्जौ, अण्डजः खगमीनयोः -- इति । यस्मात् “पद्मे अब्जः” इति ज्ञायते ।

अस्मात् काचित् पृच्छा -- किं नाम प्रयोजनं, यस्मिन् अब्जस्यापि प्रचुरस्य अर्थः न प्रकाश्यते । अत्र उत्तर्यते -- पर्यायपदानि अनन्तानि, कति वा वक्तव्यानि -- इति । उक्तं चामरे -- पुण्डरीकं सिताम्भोजम् -- इति । तथैव -- कुशे जले शेते इति कुशेशयं, तामरे जले सस्तीति तामरसं, सरसि भवं सारसं, सरस्यां रोहतीति सरसीरुहं, कं जलम् अलति इति कमलम् -- इति ।

No comments: