Monday, February 20, 2006

नलोपाख्यानम् ३.५०.२२

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान् खगान् ॥३.५०.२२॥

अन्वयः ॥ ते गरुत्मन्तः विदर्भनगरीं गत्वा दमयन्त्याः तदान्तिके निपेतुः। अथ सा तान् खगान् ददर्श॥

तिप्पणी ॥ प्रशस्ताः गरुतः सन्ति एषाम् इति गरुत्मन्तः।

ते पक्षिनः विधर्भदेशं प्राप्य दमयन्त्याः समीपे अपतन्। सा तान् पक्षिणः अपश्यत्।

No comments: