Monday, February 20, 2006

नलोपाख्यानम् ३.५०.२३

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥३.५०.२३॥

अन्वयः ॥ तान् अद्भुतरूपान् वै दृष्ट्वा सा हृष्टा सखिगणावृता खगमान् ग्रहीतुं त्वरमाणा उपचक्रमे॥

तिप्पणी ॥ अद्भुतं रूपं येषां तान् अद्भुतरूपान्। सखीनां गणैः आवृता सखीगणावृता, सखिगणावृता इति आर्षप्रयोगः। खे गच्छन्ति इति खगमाः।

तान् सुन्दरान् हंसान् वीक्ष्य, दमयन्ती सुखत्वेन एकं पक्षिणं सङ्ग्रहीतुं शीघतां कुर्वती पादविक्षेपम् आरेभे।

No comments: