Monday, February 20, 2006

नलोपाख्यानम् ३.५०.२४

अथ हंसा विससृपुः सर्वतः प्रमदावने ।
एकैकशस्ततः कन्यास्तान् हंसान् समुपाद्रवन् ॥३.५०.२४॥

अन्वयः ॥ अथ हंसाः प्रमदावने सर्वतः विससृपुः। ततः कन्याः एकैकशः तान् हंसान् समुपाद्रवन्॥

तिप्पणी ॥ एकं एकं कृत्वा इति एकैकशः।

प्रमदकानने हंसाः सर्वदिक्षु प्रसस्रुः। ततः युवत्यः सर्वेपि एकं हंसं समुपाधावन्।

No comments: