Monday, February 20, 2006

नलोपाख्यानम् ३.५०.७

तं स भीमः प्रजाकामः तोषयामास धर्मवित् ।
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥३.५०.७॥

अन्वयः॥ राजेन्द्र! सः भीमः धर्मवित् प्रजाकामः महिष्या सह तं सुवर्चसं सत्कारेण तोषयामास॥

तिप्पणी॥ राज्ञाम् इन्द्रः राजेन्द्रः। सुष्ठु वर्चः तेजः यस्य सः सुवर्चाः। धर्मं वेत्ति इति धर्मवित्। शोभनं वर्चः यस्य सः सुवर्चसः।

राजा भीमः धर्मज्ञः सादरः, पट्टाभिषिक्तया राज्ञ्या सह तं मुनिं तेजस्विनं विनम्रेण प्रसादयामास॥

No comments: